पिता

येन पुरुषेण शिशु जन्यते तं पुरुषं पिता इति मन्यते |

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भगीरथःफरवरी १६मिथुनराशिःभक्तिःनीतिशतकम्स्थितप्रज्ञस्य का भाषा...गुरु नानक देव२०१२जून २४२८४कर्णाटकराज्यम्जया किशोरीतमिळभाषा१०१५दश अवताराःयुद्धम्सर्वपल्ली राधाकृष्णन्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)बाणभट्टःनारिकेलम्उपपदपञ्चमीजरागोजादिसम्बर २१चङ्गेझ खानप्रातिशाख्यम्विरजादेवी (जाजपुरम्)मुख्यपृष्ठम्१२११यथैधांसि समिद्धोऽग्निः...मोहम्मद रफीप्रशान्तमनसं ह्येनं...प्राणायामःरक्तम्१८५६अनुबन्धचतुष्टयम्सङ्गणकम्कालिदासस्य उपमाप्रसक्तिःसंस्कृतविकिपीडिया१८८३उत्तराभाद्राद्राक्षाफलम्१६ अगस्तनन्दवंशःवर्णःबेरिलियम्मलागाउत्तररामचरितम्१२४जार्ज १कोस्टा रीकाव्यवसायःपञ्चाङ्गम्अर्जुनविषादयोगःभरद्वाजमहर्षिः१७०७मालविकाग्निमित्रम्ब्रह्मसूत्राणिसर् अलेक्साण्डर् प्लेमिङ्ग्अष्टाध्यायीविमानयानम्विक्रमोर्वशीयम्संस्कृतसाहित्यशास्त्रम्ममता बनर्जीकाव्यम्वैराग्यशतकम्१९०३कोमोसुबन्धुःभरुचमण्डलम्🡆 More