१८८३

१८८३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

    अस्मिन् वर्षे एप्रिल्-मासस्य ५ दिनाङ्के "आम्लजनकं" प्रथमवारं द्रवीकृतम् ।
    अस्मिन् वर्षे मेमासस्य २४ तमे दिनाङ्के अमेरिकादेशीयः ब्रूक्लिन् दोलासेतुः सञ्चारार्थं सज्जा अभवत् ।

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्के भारतस्य मुम्बईनगरे "बाम्बे न्याचुरल् हिस्टरि सोसैटि" आरब्धम् ।

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे सुसन्ततेः संशोधकः फ्रान्सिस् गाल्टन् "उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते" यत् तस्य क्रमस्य "सन्ततिविज्ञानम्” इति नामकरणम् अकरोत् ।

जन्मानि

जनवरी-मार्च्

    अस्मिन् वर्षे जनवरिमासस्य १ दिनाङ्के जापान्देशस्य प्रधानमन्त्री इचिरो हतोयाम नामकः जन्म प्राप्नोत् ।
    अस्मिन् वर्षे जनवरिमासस्य ३ दिनाङ्के "युनैटेड् किङ्ग्डं" देशस्य प्रधानमन्त्री क्लेमेण्ट् एट्ली जन्म प्राप्नोत् ।
    अस्मिन् वर्षे मार्च्-मासस्य १९ दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः ब्रिटिष्-रसायनशास्त्रज्ञः वाल्टर् हेवर्थ् नामकः जन्म प्राप्नोत् ।

एप्रिल्-जून्

    अस्मिन् वर्षे एप्रिल्-मासस्य १५ दिनाङ्के आस्ट्रेलियादेशस्य प्रधानमन्त्री स्टान्लि ब्रूस् जन्म प्राप्नोत् ।
    अस्मिन् वर्षे जून्-मासस्य २४ तमे दिनाङ्के आस्ट्रियादेशस्य भौतशास्त्रज्ञः, "नोबेल्"प्रशस्त्या पुरस्कृतः विक्टर् फ्राञ् हेस्स् नामकः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे अक्टोबर्-मासस्य २५ तमे दिनाङ्के "भारतस्य भूगर्भशास्त्रस्य पितामहः" इत्येव प्रसिद्धः भूगर्भशास्त्रज्ञः डा. डि. एन्. वाडिया जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

    अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के भारतस्य प्रसिद्धः क्रान्तिकारी वासुदेव बलवन्त फड्के इहलोकम् अत्यजत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८८३ घटनाः१८८३ अज्ञाततिथीनां घटनाः१८८३ जन्मानि१८८३ निधनानि१८८३ बाह्य-सूत्राणि१८८३ सम्बद्धाः लेखाः१८८३ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

छोटा भीमशिरोवेदनाकाफीपेयम्भगवद्गीतानेफेरतितिगङ्गादासःअनानसफलरसःवैदिकसाहित्यम्अङ्गोलादेवनागरीऋग्वेदःवार्सा१० अप्रैलमनःवयम् एव अल्लाहाय तस्मै च प्रत्यागमनाः अस्माकम्संस्कृतम्कर्णाटकहेमावतीयदा यदा हि धर्मस्य...कतारहोलीपर्वपोलोनियमचन्द्रपुरम्कुष्ठरोगःतेलङ्गाणाराज्यम्आस्ट्रियाआर्यभटःनिघण्टुःमेलबॉर्नरासायनिक संयोगःसायणाचार्यःरूसीभाषाएडवर्ड ७क्यूबाउदित नारायणबभ्रुःवैश्यःअलेक्ज़ांडर ३वेदव्यासः१६ अप्रैलओन्कोलोजीचीनदेशःलेसोथोआश्चर्यचूडामणिःप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)यूनानीभाषाकर्कटीश्रीशङ्कराचार्यसंस्कृतसर्वकलाशालाहिन्दूधर्मःगद्यकाव्यम्समन्वितसार्वत्रिकसमयःसर्पण-शीलःजीवाणुःदशरथःमयूरःभवभूतिःताजिकिस्थानम्१८३अमितशाहकर्तृकारकम्संस्काराःशाहजहाँपुरम्अष्टाध्यायीमोलिब्डेनमवैटिकननिरुक्तरने देकार्त१२५५एप्पल्कामःहीरोफिलस्शुनकः🡆 More