कर्णवेधसंस्कारः

कर्णवेधं प्रशंसन्ति पुष्ट्यायुः श्रीविवृद्धये इति गर्गस्य उक्त्या अस्य संस्कारस्य प्रशंसा ज्ञायते । अस्मिन् संस्कारे प्रथमं बालकस्य दक्षिणे कर्णे सूर्यकिरण-प्रवेशयोग्यं छिद्रं तदनु वामकर्णे क्रियते । संस्कारेण अनेन अन्त्रवृद्धिः न भवति इति स्मृतिकाराणां मतम् -

कर्णवेधसंस्कारःहिन्दुधर्मः

हिन्दुधर्मःइतिहासः

कर्णवेधसंस्कारःPortal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

कर्णवेधसंस्कारः
Karnavedham of Brahmin boy (both ears pierced)
    शङ्कोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीयम् ।
    व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धि निवृत्तये ॥

कर्णवेधसंस्कारात् बालकेषु नपुंसकत्वम्, बालिकासु च बन्ध्यात्वं न भवति इति स्मृतिसङ्ग्रहबोधनम् ।

बाह्यसम्पर्कतन्तुः

Tags:

संस्काराः

🔥 Trending searches on Wiki संस्कृतम्:

पतञ्जलिःलिक्टनस्टैनकाव्यप्राकाशःपञ्चमहायज्ञाःविष्णुपुराणम्एरासिस्ट्राटस्१८७६बेलीजशिक्षावेदाविनाशिनं नित्यं...रसुवामण्डलम्व्याकरणम्कुमारसम्भवम्भगवद्गीतालिस्बनचन्द्रपुरम्श्रीसोमनाथसंस्कृतविश्वविद्यालयः२८मनुष्यःकार्बनअकिमेनिड्-साम्राज्यम्कर्णाटककुमारदासःमारिषस्कालमेघःनेफेरतितिसितम्बरऐतरेयोपनिषत्आवर्तनम् (Frequency)एस् एम् कृष्णाओषधयःक्रिकेट्-क्रीडाभक्तियोगःइङ्ग्लेण्ड्कलियुगम्द्युतिशक्तिःअयःकेरळराज्यम्छन्दःअलङ्काराःयूनानीभाषाकर्णवेधसंस्कारःअद्वैतवेदान्तःगुरुग्रहःअण्णा हजारेविलियम वर्ड्सवर्थशब्दव्यापारविचारःकलिंगद्वीपकोरियालिभाषासार्वभौमसंस्कृतप्रचारसंस्थानम्काफीपेयम्पी टी उषामालतीहिन्द-यूरोपीयभाषाःवाग्देवीउदित नारायणकुवैतरजनीकान्तःकिरातार्जुनीयम्ब्रह्मवैवर्तपुराणम्सप्ताहःअमर्त्य सेनबोत्सवानाब्रूनैदशरूपकम् (ग्रन्थः)नैघण्टुककाण्डम्गयाना८६५संख्याःउपसर्गाःसायणाचार्यःसंस्कृतम्🡆 More