पक्षौ

भारतीयकालगणनायाः कश्चन अंशः पक्षः अस्ति । कस्यचिदपि मासस्य अर्धभागः एकः पक्षः भवति । अतः मासे द्वौ पक्षौ स्तः । पक्षः इत्यस्य अर्थः खगानां उड्ड्यनसहायौ द्वौ व्यजनसदृशौ इति । अत्रापि कालस्य गतिः द्वाभ्यां पक्षाभ्यां भवति इति । मासैकस्मिन् विद्यमानौ तौ पक्षौ यथा..

    • शुक्लपक्षः ।
    • कृष्णपक्षः ।

अमावास्यातिथितः पूर्णिमातिथिपर्यन्तं प्रतिदिवसं चन्द्रः क्रमेण वर्धते अयं कालः शुक्लपक्षः । पूर्णिमातः प्रतिदिवसं चन्द्रः क्षीयते एषः कालः कृष्णपक्षः भवति ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

महाकाव्यम्१४३५कोस्टा रीका३५८१७४६नीतिशतकम्फेस्बुक्पाराशरस्मृतिःमई २दृष्ट्वा तु पाण्डवानीकं...द हिन्दूहिन्दी साहित्यंशुष्कफलानिबांकुडामण्डलम्मोक्षःभारतेश्वरः पृथ्वीराजःभद्राकाव्यमीमांसाचित्सलमान खानसूत्रलक्षणम्१६१५टेबल्-टेनिस्-क्रीडासमय रैनालाला लाजपत रायचिलिविलियम ३ (इंगलैंड)जया किशोरीजावावाद्ययन्त्राणिशब्दःकणादःज्ञानकर्मसंन्यासयोगःगाण्डीवं स्रंसते हस्तात्...वात्स्यायनःदशार्हःयोगदर्शनस्य इतिहासः९९१नासतो विद्यते भावो...मलेरियारोगःअलवरअस्माकं तु विशिष्टा ये...शुक्लरास्याइन्द्रःराँचीविकिमीडियाभामहःरामःबधिरता१८३७विवाहसंस्कारःजार्ज २अजर्बैजानमार्जालःसोमवासरःबिजनौरमिनेसोटामातृकाग्रन्थः१८०७भूटानमनसा, पञ्जाब्चातुर्वर्ण्यं मया सृष्टं...बीभत्सरसःरवीना टंडनडयोस्कोरिडीस्७८५सेनयोरुभयोर्मध्ये रथं...संस्कृतविकिपीडियाकठोपनिषत्अश्वत्थवृक्षः३०८भारतीयभूगोलम्विश्वकोशःदेवनागरी🡆 More