पञ्चपदी

शिवागीतिः इत्यपरनाम्ना प्रथिता सङगीतग्रन्थः भवति पञ्चपदी । मुक्तिस्थले वर्तमानायाः देव्याः शिवायाः स्तुतिपरा इयं कृतिः । अस्मिन् ग्रन्थे षट् सर्गाः प्रतिसर्गं षट् गीताः च सन्ति । प्रतिगीतम् एकेन द्वाभ्यां वा श्लोकाभ्यामारभ्यते । पञ्च ध्रुवपदयुक्ताः एते श्लोका पञ्चपदयः इत्युच्यन्ते । आहत्य षट्त्रिंशत् पञ्चपदयः अस्मिन् ग्रन्थे अन्तर्भवन्ति । अस्य प्रकाशनं डो.

के. टी. माधवन् महाशयेन १९९२ तमे संवत्सरे कृतम् । -- Drvijay १४:२६, २१ अष्टोबर् २०१० (UTC)

Tags:

सदस्यः:Drvijay

🔥 Trending searches on Wiki संस्कृतम्:

मई २स्वप्नवासवदत्तम्सेनयोरुभयोर्मध्ये रथं...सागरःमयि सर्वाणि कर्माणि...पाणिनीया शिक्षादृष्ट्वा तु पाण्डवानीकं...सेम पित्रोडाटोनी ब्लेयरकोटिचन्नयौओट्टो वॉन बिस्मार्कपर्यावरणशिक्षाबन्धुरात्मात्मनस्तस्य...चम्पादेशःविशेषः%3Aअन्वेषणम्तन्वीइस्रेलजे साई दीपकमाहेश्वरसूत्राणिकर्णःशुष्कफलानिनादिर-शाहः१३ मार्चकाशिकानार्थ डेकोटाकिरातार्जुनीयम्विक्रमोर्वशीयम्जीवनीप्याचातुर्वर्ण्यं मया सृष्टं...परित्राणाय साधूनां...नेपोलियन बोनापार्टभगत सिंहडयोस्कोरिडीस्संस्कृतसाहित्येतिहासःमन्त्रःबहूनि मे व्यतीतानि...मुख्यपृष्ठम्चित्पाराशरस्मृतिःएप्पल्सर्पगन्धःयवनदेशःअपरं भवतो जन्म...विश्रवाःऋग्वेदःकजाखस्थानम्कराची२५ अप्रैलनासा१८०७ऍमज़ॉन नदी०४. ज्ञानकर्मसंन्यासयोगःतैत्तिरीयोपनिषत्१२७४बीभत्सरसःबिहारीयाज्ञवल्‍क्‍यस्मृतिःभर्तृहरिःभामहःखण्डशर्करायवद्वीपनाट्यशास्त्रम् (ग्रन्थः)पुनर्जन्मवक्रोक्तिसम्प्रदायःरत्नावली७१९अरावली🡆 More