नेपाली भाषा

नेपालीभाषा व खसकुरा नेपालस्य आधिकारीकभाषा अस्ति । सा भाषा भारतस्य सिक्कीममण्डलस्य भाषा अपि । देवनागरी लिपीनाम् लिखितम् स भाषा भारोपेली भाषा परिवार वर्तते । नेपाली भाषा उत्पत्ति प्राचिन खसराज्ये अभवत् । खसराज्यम् एकः अनार्य राज्य अस्ति । खसकुरा उत्पत्ति पाली अप्रभंश अभवत् ।

नेपाली

खसकुरा, पर्वते/गोरखाली भाषा
नेपाली भाषा
विस्तारः नेपाल, भारत, भुटान.
प्रदेशः दक्षिण एसिया
Ethnicity खस जाति
स्थानीय वक्तारः मातृभाषी - १.७ करोड, कुल - करिब ४ करोड  (date missing)
भाषाकुटुम्बः
भारोपेली
  • इन्डो-ईरानीयन
    • इन्डो-आर्यन
      • संस्कृत
        • पहाडी (उत्तरी क्षेत्र)
          • पूर्वी पहाडी
            • नेपाली
लिपिः देवनागरी (आधिकारिक), कैथी (ऐतिहासिक) र विभिन्न क्षेत्रीय लिपि
आधिकारिकस्थितिः
व्यावहारिकभाषा नेपाल, सिक्किम
नियन्त्रणम् नेपाल प्रज्ञा प्रतिष्ठान
भाषा कोड्
ISO 639-1 ne
ISO 639-2 nep
ISO 639-3 nep
[[File:center|300px|300px]]
नेपाली भाषा
भानुभक्त आचार्य, नेपाली भाषा आदिकवि
नेपाली भाषा

नेपाल

नेपाली भाषा
भूगोल : नेपाल: भूगोल | हिमाल | पहाड | महाभारत क्षृंखला | भित्री मधेश | चुरे | तराई
विकास क्षेत्रा: पूर्वाञ्चल | मध्यमाञ्चल | पश्चिमाञ्चल | मध्यपश्चिमाञ्चल | सुदुरपश्चिमाञ्चल
भाषा: अवधी | नेपाली | नेपाल भाषा | तामाङ | किरांत भाषा | गुरुङ भाषा | मगर भाषा | मैथिली | भोजपुरी | शेर्पा भाषा

Tags:

नेपालभारतसिक्किमराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

ब्रह्मदेशःक्षमा रावसङ्गणकम्आङ्ग्लभाषाकालिदासस्य उपमाप्रसक्तिःचतुर्थी विभक्तिःविमानयानम्कठोपनिषत्कार्बनसावित्रीबाई फुले१२१९जून १०ओशीनियामाघमासःविरजादेवी (जाजपुरम्)१८५२अलकनन्दानदीसुबन्धुःनन्दवंशःक्रीडापर्वताःकाव्यम्कात्यायनयुद्धम्उदय कुमार धर्मलिङ्गम्सितम्बर १३महाकाव्यम्जावापञ्चाङ्गम्२१०भरुचमण्डलम्साङ्ख्यदर्शनम्ज्यायसी चेत्कर्मणस्ते...अपर्याप्तं तदस्माकं...अक्तूबर १२ज्ञानम्संस्कृतसाहित्यशास्त्रम्कल्पशास्त्रस्य इतिहासःअक्षरम्कराचीअधर्मं धर्ममिति या...हल्द्वानीवस्तुसेवयोः करः (भारतम्)नाट्यशास्त्रम् (ग्रन्थः)निरुक्तम्कवकम्मार्कण्डेयपुराणम्आदिशङ्कराचार्यः४५३गढवळिभाषाधर्मक्षेत्रे कुरुक्षेत्रे...भाषाविज्ञानम्आनन्दवर्धनःसंस्कृतभाषामहत्त्वम्मलागासम्प्रदानकारकम्सर् अलेक्साण्डर् प्लेमिङ्ग्छन्दःविशिष्टाद्वैतवेदान्तःसायणःबाणभट्टः११८५९८टुनिशियाविलियम ३ (इंगलैंड)सुन्दरसीजून १९अथ योगानुशासनम् (योगसूत्रम्)स्याम्सङ्ग्डॉनल्ड ट्रम्पउद्भटःमत्त (तालः)राबर्ट् कोख्सूरा अल-इखलासकळस🡆 More