भारतम्

भारतम् स्वागतं ते हार्दं
प्रवेशद्वारं
भारतम्

भारतम्भारतम्भारतम्भारतम्भारतम्
उत्तरम् यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।

वर्षम् तद्भारतम् नाम भारती यत्र सन्तति:।।

प्रजातन्त्रराष्ट्रम् भारतम् एशियाखण्डे अन्तर्भवति । अस्य वायव्य्याम् पाकिस्थानम्, चिनगणराज्यम्, नेपालदेशः, भूटानदेशः च उत्तरस्याम्, पूर्वस्याम् च दिशि बाङ्ग्लादेशः, मैयन्मार्देशश्च वर्तन्ते । भारतस्य सीमारेखा सप्तसहस्रकिलोमीटर्-परिमाणतोऽपि अधिका अस्ति । हिन्दुमहासागरे अस्य राष्ट्रस्य प्रतिवेशिनः सन्ति – नैर्ऋत्याम् मालाद्वीपः, दक्षिणस्याम् श्रीलङ्का, आग्नेय्याम् च इण्डोनेशिया । समग्रे भूमण्डले भारतस्य जनसङ्ख्या आधिक्येन द्वितीयस्थाने अस्ति । अस्य जनसङ्ख्या सर्वाधिकास्ति । अस्य भूप्रदेशस्य विस्तारः सप्तमस्थानम् प्राप्नोति । भारतीयगणराज्ये २९ राज्यानि, सप्त केन्द्रायत्तप्रदेशाः (Union territories) च सन्ति । ‘इण्डिया’ इति अस्य राष्ट्रस्य नाम ‘सिन्धुः’ (सिन्धुनदी) इति मूलसम्स्कृतशब्दस्य तद्भवपर्शियाभाषाशब्दात् ‘इण्डस्’ इत्यतः निष्पन्नम् । भारतीयसम्विधाने तु ‘भारतम्’ इति शब्दः अपि अधिकृततया स्वीकृतः अस्ति । अनेकासाम् वाणिज्यसरणीनाम्, प्राचीननागरिकतानाम् च निधानमस्ति भारतम् । जैनबौद्धसिक्खहिन्दूधर्माणाम् चतुर्णामपि प्राचीनधर्माणाम् जन्मस्थानमस्ति इदम् राष्ट्रम् । व्यापकतया तु हिन्दुधर्मः अत्र पाल्यते । प्रपञ्चानुरागः सर्वधर्मसहिष्णुता च अस्य राष्ट्रस्य विशेषः । बहु कालम् यावत् आङ्लानाम् अधीनम् भूत्वा इदम् राष्ट्रम् १९४७ – तमवर्षस्य अगस्ट्-मासस्य १५ दिने स्वतन्त्रम् अभवत् । अस्य राष्ट्रस्य आर्थिकनीतेः मुक्तताप्राप्त्यनन्तरम् आर्थिकक्षेत्रे शस्त्रास्त्रसङ्ग्रहणे च बहुधा प्रगतिः दृश्यते । भारतम् शान्तिमार्गानुसरणे अग्रगामी अस्ति, यथा स्वातन्त्र्यसङ्ग्रामे अनेन प्रदर्शितम् ।

भारतस्य राष्ट्रगानम्

प्राकृतिकं भौगोलिकञ्च

आन्ध्रप्रदेशः - अरुणाचलप्रदेशः - छत्तीसगढ - गुजरातम् - हिमाचलप्रदेशः - जम्मूकाश्मीरम् - अन्यराज्यानि

अण्डमाननिकोबारद्वीपसमूहः - चण्डीगढ - दमन् दीव् च - दादरा नगरहवेली च - देहली - पाण्डिचेरी  - लक्षद्वीपाः

देहली - मुम्बई - चेन्नै - कोलकाता - बेङ्गळूरु - अहमदाबाद  - अन्यनगराणि

हिमालयः - नीलगिरिपर्वतः - कामेट् (शिखरम्) - विन्ध्यपर्वताः - मलयपर्वतः - अरावली  - पारसनाथपर्वतः  - रैवतकः - अन्यपर्वताः

सिन्धू - यमुना - गङ्गा - अलकनन्दा - शतद्रु - चन्द्रभागा  - वितस्ता  - विपाशा - अन्याः नद्यः

कर्णाटकसङ्गीतम्

भारतम्
मेलकर्तृरागविन्यासः

भारतीयसाम्प्रदायिकसङ्गीतस्य प्रकारद्वयम् -कर्णाटकसङ्गीतं,हिन्दुस्थानीसङ्गीतम् । कर्णाटकशास्त्रीयसङ्गीतं (Carnatic Classical Music) दक्षिणभारते विद्यमान: प्रकार:। उत्तरभारतस्य सङ्गीतप्रकार: हिन्दुस्थानीसङ्गीतं इति प्रसिद्धम् । संस्कृतवाङ्मये विद्यमानौ ज्ञानराशौ सङ्गीतशास्त्रमपि अन्यतमम् । भारतीयसङ्गीतशास्त्रस्य विषये सामवेदे छान्दोग्योपनिषदि बृहदारण्यकोपनिषदि च विवरणानि उपलभ्यन्ते । अतः सङ्गीतशास्त्रस्य विकासः क्रि. पू. द्वितीयशतमानतः पूर्वादेव दृश्यते । अस्याः पुरातनकलायाः विषये उल्लेखः विविधदेवानां कथासु बहुधा दृश्यते ।

(अधिकवाचनाय »)





नवनिर्मिताः लेखाः

प्रवेशद्वारम्:भारतम्/नूतनलेखाः

अपेक्षिताः लेखाः

सर्वकारः

-कृषिमन्त्रालयः (हिन्दी, आङ्ग्लम्) -रसायनमन्त्रालयः (आङ्ग्लम्) -उड्डयनमन्त्रालयः (आङ्ग्लम्) -तथ्यसञ्चारमन्त्रालयः (आङ्ग्लम्) -ग्राहकसेवा-खाद्य-जनवण्टन
-मन्त्रालयः (आङ्ग्लम्) -यौथमन्त्रालयः (आङ्ग्लम्) -रक्षामन्त्रालयः (आङ्ग्लम्) -पेयजलं निर्मलीकरणं च मन्त्रालयः (आङ्ग्लम्) - विदेशीयमन्त्रालयः (आङ्ग्लम्) -अर्थमन्त्रालयः (आङ्ग्लम्) -खाद्यप्रकियामन्त्रालयः (आङ्ग्लम्) -स्वास्थ्य-परिवारनिगम-मन्त्रालयः (आङ्ग्लम्) -वृहतौद्यमिक-जनोद्योगमन्त्रालयः (आङ्ग्लम्) -गृहमन्त्रालयः (आङ्ग्लम्) -आवास-नागरिकनिर्धनतादूरीकरणमन्त्रालयः (आङ्ग्लम्) -मानवसंसाधनविकास-मन्त्रालयः (आङ्ग्लम्) -श्रम-उद्योगमन्त्रालयः (आङ्ग्लम्) -विधि-न्यायमन्त्रालयः (आङ्ग्लम्) -सूक्ष्म-लघु-मध्यमोद्योग-मन्त्रालयः (आङ्ग्लम्) -खननमन्त्रालयः (आङ्ग्लम्) -सङ्ख्यालघु-मन्त्रालयः (आङ्ग्लम्) -नव-पुनर्नवीकरणयोग्यविद्युतशक्ति-मन्त्रालयः (आङ्ग्लम्) -अनिवासिभारतीय-मन्त्रालयः (आङ्ग्लम्) - पञ्चायतीराज-मन्त्रालयः (आङ्ग्लम्) -संसदीयमन्त्रालयः (आङ्ग्लम्) -कर्मचारी-जनाभियोग-वृत्तिमन्त्रालयः (आङ्ग्लम्) -रैल्-मन्त्रालयः (आङ्ग्लम्) -ग्रामीण-विकाशमन्त्रालयः (आङ्ग्लम्) -परिवहनमन्त्रालयः (आङ्ग्लम्) -विज्ञानप्रयुक्ति-मन्त्रालयः (आङ्ग्लम्) -सामाजिकन्यायोद्योग-मन्त्रालयः (आङ्ग्लम्) -अन्तरीक्षमन्त्रालयः (आङ्ग्लम्) -लौहमन्त्रालयः (आङ्ग्लम्) -पोतमन्त्रालयः (हिन्दी, आङ्ग्लम्) -तन्तुमन्त्रालयः (आङ्ग्लम्) -जनजातिमन्त्रालयः (आङ्ग्लम्) -नगरविकास-मन्त्रालयः (आङ्ग्लम्) -जलसम्पद्-मन्त्रालयः (आङ्ग्लम्) -महिला-शिशुविकास-मन्त्रालयः (आङ्ग्लम्) -अङ्गारमन्त्रालयः (आङ्ग्लम्) -वाणिज्य-उद्योगमन्त्रालयः (आङ्ग्लम्) -संस्कृतिमन्त्रालयः (आङ्ग्लम्) -उत्तरपूर्वप्रदेशोन्नयन-मन्त्रालयः (आङ्ग्लम्) -भू-विज्ञानमन्त्रालयः (आङ्ग्लम्) -पर्यावरण-वनसम्पद्-मन्त्रालयः (आङ्ग्लम्) -नव तथा पुनर्नवीकरणयोग्यविद्युतशक्ति-मन्त्रालयः (आङ्ग्लम्) -योजनायोगः (आङ्ग्लम्) -नीत्यायोगः (आङ्ग्लम्) -पेट्रोलमन्त्रालयः (आङ्ग्लम्) -विद्युत्शक्तिमन्त्रालयः (आङ्ग्लम्) -विज्ञानप्रयुक्तिमन्त्रालयः (आङ्ग्लम्) -दक्षताविकासमन्त्रालयः (आङ्ग्लम्) -परिसङ्ख्यान-योजनारूपायनमन्त्रालयः (आङ्ग्लम्) -पर्यटनमन्त्रालयः (आङ्ग्लम्) -युव-क्रीडामन्त्रालयः (आङ्ग्लम्)

भौगोलिकम् - भारतस्य भौगोलिकम् (आङ्ग्लम्) - काञ्चनजङ्घा पर्वतः (आङ्ग्लम्) - नन्दा देवी पर्वतः (आङ्ग्लम्) - सासेर काङ्गरि पर्वतः (आङ्ग्लम्) - काञ्चनजङ्घा पर्वतः (आङ्ग्लम्) - मामोस्तोङ्ग पर्वतः (आङ्ग्लम्) - तेरम पर्वतः (आङ्ग्लम्) - जोङ्गसोङ्ग पर्वतः (आङ्ग्लम्) - के १२ पर्वतः (आङ्ग्लम्) - कब्रु पर्वतः (आङ्ग्लम्) - घेण्ट काङ्गेरि पर्वतः (आङ्ग्लम्) - रिमो १ पर्वतः (आङ्ग्लम्) - किरात चौली पर्वतः (आङ्ग्लम्) - अप्सरस् पर्वतः (आङ्ग्लम्) - मुकुटपर्वतः (आङ्ग्लम्) - सिङ्घि पर्वतः (आङ्ग्लम्) - हरदेवल पर्वतः (आङ्ग्लम्) - चौखाम्बा पर्वतः (आङ्ग्लम्) - नुन कुन पर्वतः (आङ्ग्लम्) - पौहुनरि पर्वतः (आङ्ग्लम्) - त्रिशूलपर्वतः (आङ्ग्लम्) - सप्तपन्थपर्वतः (आङ्ग्लम्) - तिरशूली पर्वतः (आङ्ग्लम्) - दुणगिरिः (आङ्ग्लम्) - कङ्गटो पर्वतः (आङ्ग्लम्) - ऋषि पाहार (आङ्ग्लम्) - थलई सागरः (आङ्ग्लम्) - केदारनाथः, पर्वतः (आङ्ग्लम्) - पञ्चौली पर्वतः (आङ्ग्लम्)

ऋषयः अचलानन्दः (आङ्ग्लम्) अगस्त्यः (आङ्ग्लम्) अहल्या (आङ्ग्लम्) अङ्गिराः (आङ्ग्लम्) अरुन्धती (आङ्ग्लम्) अरुणिः (आङ्ग्लम्) आस्तिकः (आङ्ग्लम्) अथर्वणः (आङ्ग्लम्) औरवः (आङ्ग्लम्) अवत्सरः (आङ्ग्लम्) भृङ्गी (आङ्ग्लम्) ब्रह्मर्षिः (आङ्ग्लम्) च्यवनः (आङ्ग्लम्) दधीचिः (आङ्ग्लम्) दण्डमिसः (आङ्ग्लम्) देवलः (आङ्ग्लम्) देवपिः (आङ्ग्लम्) दीर्घतमाः (आङ्ग्लम्) दिवोदासः (आङ्ग्लम्) दुर्वासाः (आङ्ग्लम्) सनकादयः (आङ्ग्लम्) गाधिः (आङ्ग्लम्) गर्गः (आङ्ग्लम्) धनराजगिरिः (आङ्ग्लम्) गृत्स्नमदः (आङ्ग्लम्) गुरुमल्लेश्वरः (आङ्ग्लम्) जह्नुः (आङ्ग्लम्) जरत्कारुः (आङ्ग्लम्) कचः (आङ्ग्लम्) कल्याणानन्दः (आङ्ग्लम्) कम्बुस्वयम्भूः (आङ्ग्लम्) कण्वः (आङ्ग्लम्) किन्दमः (आङ्ग्लम्) क्रतुः (आङ्ग्लम्) कुत्सः (आङ्ग्लम्) लोपामुद्रा (आङ्ग्लम्) मरीचिः (आङ्ग्लम्) मार्कण्डेयः (आङ्ग्लम्) कर्णिमाता (आङ्ग्लम्) मुचुकुन्दः (आङ्ग्लम्) नचिकेताः (आङ्ग्लम्) नरनारायणौ (आङ्ग्लम्) निश्चलानन्दः (आङ्ग्लम्) पिप्पलादः (आङ्ग्लम्) प्रवहणजैवली (आङ्ग्लम्) पुलहः (आङ्ग्लम्) पुलस्यः (आङ्ग्लम्) रैवतकः (ऋषिः) (आङ्ग्लम्) राजर्षिः (आङ्ग्लम्) रेणुका (आङ्ग्लम्) रेणुकाचार्यः (आङ्ग्लम्) रिषभः (आङ्ग्लम्) मुद्गलः (आङ्ग्लम्) स्वामी सदानन्दः (आङ्ग्लम्) शाखायनः (आङ्ग्लम्) शक्तिमहर्षिः (आङ्ग्लम्) शाण्डिल्यः (आङ्ग्लम्) सान्दीपनी (आङ्ग्लम्) सङ्कृतिः (आङ्ग्लम्) सप्तर्षयः (आङ्ग्लम्) सत्यानन्दसरस्वती (आङ्ग्लम्) सत्यकामजाबालः (आङ्ग्लम्) उपमन्युः (आङ्ग्लम्) उत्तङ्कः (आङ्ग्लम्) वैशम्पायनः (आङ्ग्लम्) वरतन्तुः (आङ्ग्लम्) ऋत्विजः (आङ्ग्लम्) विभाण्डकः (आङ्ग्लम्) विश्रवाः (आङ्ग्लम्) विश्रवाः (आङ्ग्लम्) व्याघ्रपादः (आङ्ग्लम्)



पर्वताः, नद्यः, वनानि, वातावरणम्, सागराः, जलपाताः, विविधमृत्तिकाः, खनिजानाम् आवण्टनम्, भूरूपं (गाङ्गेयसमभूमिः, दो –आब्, हिमालयपर्वतश्रेणी, पश्चिमघाट पर्वतमाला, ) मन्त्रालयाधिनाः विभागाः (राष्ट्रिय पाण्डुलिपि मिशन्, यु जि सि, इत्यादि), प्रशासनिकविभागाः (ब्लाक्, मण्डलम्, पञ्चायेत्, उपविभागः(sub-division), विभागः(Division), राज्यम् इत्यादि), व्यक्तयः- मन्त्रिणः, विशेषव्यक्तयः

इतिहासः- घटनाः (चीन-भारतयुद्धम्, भोपालदुर्घटना) ऐतिहासिकव्यक्तयः- कालानुगुणं (आदियुगः, मध्ययुगः, आधुनिकयुगः) संस्कृतिः- भारतस्य संस्कृतिः, आहारः, परिधानं, राज्यशः संस्कृतिः (कर्णाटकीया संस्कृतिः, गुजरातसंस्कृतिः), विशेषपर्वाणि (राज्यशः/ बिहु, ओणम्, छौ, यक्षगानम्, गम्भीरा इत्याद्याः), अर्थनीतिः – भारतस्य अर्थनीतिः, संस्थाः (आर् बि ऐ, स्टाक् एक्स्चेञ्ज्,), सर्वाः राष्ट्रियाः वित्तकोषाः, विषयाः- सेन्सेक्स्, इत्यादि, व्यक्तयः- अमर्त्य सेन इत्यादयः ।

विज्ञानम् – भारतस्य विज्ञानानुसन्धानम्, विज्ञानसंस्थाः(इस्रोकेन्द्राणि, डि आर् डि ओ, इत्यादयः), व्यक्तयः – प्राचीनार्वाचीनाः, यन्त्राणि, अभियानानि (चन्द्रयानमेत्यादि),

वर्गः

इतिहासः

संस्कृतिः

कूडियाट्टम् - भरतनाट्यम् - कथाकेळिः - मणिपुरीनृत्यम् - ओडिशी - मोहिनीयाट्टम् - अन्यानि नृत्यानि

हिन्दुस्थानीसङ्गीतम् - ‎कर्णाटकसङ्गीतम् - वाद्यानि - रागाः‎ - गायकाः - अपरविषयाः

दीपावलिः - विजयदशमी - रामनवमी - अक्षयतृतीया - युगादिः - ओणम् - अन्यसांस्कृतिकपर्वाणि

हिन्दीचलच्चित्रम् - तमिळ्-चलच्चित्रम् - चलच्चित्रगायकाः‎  - निर्देशकाः‎ - अभिनेतारः‎  - अभिनेत्र्यः - इतरे विषयाः

भाषा लिपिश्च

संस्कृतम् - हिन्दी - तमिऴ् - मलयाळम् - बाङ्गला  - गुजराती - कन्नड - तेलुगु - इतरभाषाः

ब्राह्मी - देवनागरी - कन्नडलिपिः - गुजरातीलिपिः - तमिऴलिपिः - बाङ्गलालिपिः  - इतरलिपयः

शासनव्यवस्था

राष्ट्रपतिः - प्रधानमन्त्री - मुख्यमन्त्री - राज्यपालः - राज्यसभा - लोकसभा - इतरविषयाः‎

भारतीयजनतापक्षः - भारतीयराष्ट्रियकाङ्ग्रेस्  - कम्युनिस्ट् पक्षः - ए आइ ए डि एम् के - समाजवादीपक्षः - डि.एम्.के  - इतरदलानि

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

समासःनेप्टुनियमव्यवसायःदातव्यमिति यद्दानं...कालिदासःपरिसरविज्ञानम्नृपतुङ्गपर्वतःतारास्विट्झर्ल्याण्ड्बेट्मिन्टन्-क्रीडावृक्षहाम्मुरबीविशिष्टाद्वैतवेदान्तःमोक्षःभारतयवनसाम्राज्यम्न तदस्ति पृथिव्यां वा...किं पुनर्ब्राह्मणाः पुण्या...ऐर्लेण्ड् गणराज्यम्भासःमेघदूतम्काव्यम्सुवर्णम्सङ्गीतम्संहितापुराणम्रवीन्द्रनाथ ठाकुरचीनीभाषा१८४६लोकसभा१४०६२०१०स्थामस् हण्ट् मार्गन्कोलकाताअक्षरम्उपनिषद्फेस्बुक्वैदिकसाहित्यम्ध्रुवः१७७३फरवरी १रामनवमीनागार्जुनःशबरस्वामीप्रतिमानाटकम्रसगङ्गाधरःइन्द्रवज्राछन्दःज्यायसी चेत्कर्मणस्ते...कपोतःमुकेशःपुर्तगालशल्यचिकित्सावेदव्यासःकांगो गणराज्यम्प्लुटोनियमयोगःअक्तूबरनवरात्रोत्सवःभारतस्य राष्ट्रध्वजःयामिमां पुष्पितां वाचं…हिन्दुस्थानीभाषा१३८०शक्तिभद्रःदार्चुलामण्डलम्जाम्बियासचिन तेण्डुलकर२२ अगस्तयदा यदा हि धर्मस्य...विनायक दामोदर सावरकरकैंटोनी भाषा🡆 More