संस्कृतविकिपीडिया

संस्कृतविकिपीडिया विकिमीडिया फाउन्डेशन् पोषितः संस्कृतविश्वकोशोऽस्ति। अस्यैकादशसहस्राः लेखाः स्वयंसेवकैः आलिखिताः सन्ति । संस्कृतविकिपीडियायाः आरम्भः २००३तमे वर्षे जातः । संस्कृतविकिपीडियायां विषयसंवर्धनकार्यं २०११तमस्य वर्षस्य मे मासे संस्कृतभारत्या प्रकल्परूपेण स्वीकृतम् । कार्यकर्तृगणस्य सक्रिययोगदानेन लेखानां संवर्धने द्रुतगतिः प्राप्ता ।

संस्कृतविकिपीडिया
संस्कृतविकिपीडिया
संस्कृतविकिपीडियायाः प्रतीकचिह्नम्
Screenshot
जनवरी २००५ तमवर्षस्य स्थित्यनुसारं संस्कृतविकिपीडियायाः मुखपृष्ठस्य चित्रम्
जालपृष्ठम् sa.wikipedia.org
घोषवाक्यम् स्वतन्त्रविश्वकोशः
(मुक्तज्ञानकोशः)
वाणिज्यिक? Charitable
प्रकारः अन्तरजालीय-विश्वकोश-परियोजना
पञ्जीकरणम् वैकल्पिकम्
उपलभ्यमाना भाषा(ः) संस्कृतम्
सत्त्वाधीकारः Creative Commons Attribution/
Share-Alike 3.0
(most text also dual-licensed under GFDL)
Media licensing varies
स्वामी विकिमीडिया फाउन्डेशन्
निर्माता संस्कृतविकिसमुदायः
प्रकाशनम् डिसेम्बर् २००३
वर्तमानस्थितिः आन्तर्जालस्थितम्

बाह्यसम्पर्कतन्तुः

Tags:

संस्कृत भारती

🔥 Trending searches on Wiki संस्कृतम्:

इगोर वाइ टामसुखदुःखे समे कृत्वा...अक्षरम्अभिज्ञानशाकुन्तलम्रसगङ्गाधरःवाल्मीकिःजुलियस कैसरशुक्रःऋग्वेदःचार्ल्स २उपनिषद्पुरुषोत्तमदास टण्डनटोगोन्‍यू यॉर्क्फिन्लैण्ड्९६३१८८८द्राक्षाफलम्२१ अप्रैलचम्पूरामायणम्जन्तुःसाओ पाओलोपेट्रिक एम एस ब्लाकेटकथावस्तु९९११५५हनुमान्ओषधयःजेम्स ७ (स्काटलैंड)शीतकम्संस्कृतविकिपीडियाक्षमा राववाल्ट डिज्नीरामः३० दिसम्बरपतञ्जलिःसंयुक्तराष्ट्रसङ्घःपोताश्रयःध्वन्यालोकःशल्यचिकित्साधारणावृश्चिकराशिःपर्वताः१७९०जया किशोरीकाव्यविभागाःमालाद्वीपःहृदयशास्त्रजातीजार्ज ५विकिसूक्तिःबाक्सामण्डलम्७७९हर्षचरितम्वेदः३ दिसम्बररास्यावास्को ड गामापापुआ नवगिनीउर्दू२१ दिसम्बरलास एंजलसचातुर्वर्ण्यं मया सृष्टं...एडवार्ड् वी एप्पलटन्वात्स्यायनः११ दिसम्बर१६७४२१ मार्चबाबर🡆 More