संस्कृतम्

ऋग्वेदः - यजुर्वेदः - सामवेदः - अथर्ववेदः 

संस्कृतम् स्वागतं ते हार्दं
प्रवेशद्वारं संस्कृतम्
संस्कृतम्संस्कृतम्संस्कृतम्संस्कृतम्

वैदिकवाङ्मयम्

साहित्यदर्पणम्

विश्वनाथेन रचितः ग्रन्थः । पाण्डित्यपूर्णग्रन्थोऽयम् अलङ्कारस्य विषये वर्तते । सूत्रवृत्त्युदाहरणारुपेणा त्रिधा विभक्तः । अत्र च विद्यमानाः कारिकाः , वृत्तयः एतेनैव रचिताः । साहित्यदर्पणकारः कविराजो विश्वनाथः उत्कलप्रदेशे ब्राह्मणकुले जन्म लेभे । तस्य प्रपितामहो नारायणः, चण्डीदासः पितामहानुजः, चन्द्रशेखरश्च पिताऽऽसीत् ।

श्री चन्द्रशेखरमहाकविचन्द्रसूनु
श्रीविश्वनाथकविराजकृतं प्रबन्धम् ।
साहित्यदर्पणममुं सुधियो विलोक्य
साहित्यतत्त्वमखिलं सुखमेव वित्त ॥(सा. दर्पण- १०-१००)

अलंकारसाहित्येतिहासेन्यतमो ग्रन्थः तावत् साहित्यदर्पणम् एकः एवास्ति । दशपरिच्छेदात्मकोऽयं ग्रन्थः ।

(अधिकवाचनाय »)




अपेक्षिताः लेखाः

संस्कृतसाहित्यम्

-महाकाव्यम् -चम्पूकाव्यम् -अलङ्कारशास्त्रम् -लोचनम् -अभिनवभारती ‌ आगमः

- शैवागमः - वैष्णवागमः - वैखानसागमः - पाञ्चरात्रागमः - शाक्तागमः

वेदवेदान्तविषयाः

- शास्त्रम् - वेदभाष्यम् - ब्रह्मसूत्रभाष्यम् - ब्रह्मसूत्राणि - मायावादः - अध्यासः - भामती - विवेकचूडामणिः - सिद्धान्तलेशसङ्ग्रहः - तत्त्वप्रदीपिका - द्वैताद्वैतवेदान्तः - शुद्धाद्वैतवेदान्तः

दर्शनानि

- हेत्त्वाभासः - प्रमाणम् - प्रत्यक्ष्यम् (प्रमाणम्) - अनुमानम् (प्रमाणम्) - उपमानम् (प्रमाणम्) - शाब्दबोधः उतः शब्दप्रमाणम् (प्रमाणम्) - पदार्थः (न्यायशास्त्रम्) - द्रव्यम् (पदार्थः) - गुणः (पदार्थः) - कर्म (पदार्थः) - सामान्यम् (पदार्थः) - विशेषः (पदार्थः) - समवायः (पदार्थः) - अभावः (पदार्थः) - पृथिवी (द्रव्यम्) - आपः (द्रव्यम्) - तेजः (द्रव्यम्) - वायुः (द्रव्यम्) - आकाशः (द्रव्यम्) - कालः (द्रव्यम्) - दिक् (द्रव्यम्) - मनः (द्रव्यम्) - कुमारिलभट्टः - शबरस्वामी - मण्डनमिश्रः - प्रभाकरमिश्रः - उत्पत्तिविधिः - विनियोगविधिः - अधिकारविधिः - प्रयोगविधिः - सत्कार्यवादः - ईश्वरकृष्णः - विज्ञानभिक्षुः - प्रकृतिः (साङ्ख्यदर्शनम्) - पुरुषः (साङ्ख्यदर्शनम्) - अहङ्कारः (साङ्ख्यदर्शनम्) - महत् (साङ्ख्यदर्शनम्) - न्यायमुक्तावली - कारिकावली

व्याकरणम्

- लघुसिद्धान्तकौमुदी - परमलघुमञ्जुषा - वाक्यपदीयम् - परिभाष्येन्दुशेखरः

ज्योतिषम्

- बृहज्जातकम् - सिद्धान्तशिरोमणिः - मुहूर्त्तचिन्तामणिः - आर्यभटीयम् - सूर्यसिद्धान्तः - बृहत्पारिजातकम्

वर्गः

संस्थाः

संस्कृतम्

ऋग्वेदः - यजुर्वेदः - सामवेदः - अथर्ववेदः 

दर्शनशास्त्रम्

साहित्यम्

Tags:

अथर्ववेदःऋग्वेदःयजुर्वेदःसामवेदः

🔥 Trending searches on Wiki संस्कृतम्:

लाट्वियाओवेन विलेन्स् रिचार्डसनकिलोग्राम्वङ्गःपरशुरामःप्रजातन्त्रम्२७ जनवरी१५५२पाणिनिःभासःकालीउनउननिलियम१८७६रिचार्ड इ टेलरदेवान्भावयतानेन...फारसीभाषाभोजदेवःविकिपीडियाद्गोवाराज्यम्विश्व रेड्क्रास दिनम्तत्त्वज्ञानम्१७३३बार्सेलोनाMain pageशब्दकल्पद्रुमःबुल्गारियाएडवार्ड् वी एप्पलटन्अरिस्टाटल्संहतिः (भौतविज्ञानम्)१५५ब्रह्मचर्याश्रमःमैसूरुफलम्पृथिव्याः वायुमण्डलम्नैषधीयचरितम्एनवैदिकसंस्कृतम्शल्यचिकित्साआइसलैंडसंहितासऊदी अरबमहाभाष्यम्साङ्ख्यदर्शनम्नाटकम् (रूपकम्)जून १०रुद्रतालःमिशिगनजपान्रोम-नगरम्राधाफ्रेङ्क्लिन रुजवेल्ट२१ जनवरीतमिळभाषा९०८सर्बियाबाबरमहाभारतम्प्सिकन्दर महानमत्स्यःसत्यजित् रायहर्षचरितम्१४०१जार्ज ३१६कलिङ्गफलम्कुरआन्भोजपुरीभाषा🡆 More