२३ अक्तूबर: दिनाङ्क

}

२३ अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकषण्णवतितमं (२९६) दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकसप्तनवतितमं (२९७) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय ६९ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

२३ अक्तूबर इतिहासः२३ अक्तूबर मुख्यघटनाः२३ अक्तूबर जन्म२३ अक्तूबर मृत्युः२३ अक्तूबर पर्व, उत्सवाः च२३ अक्तूबर बाह्यानुबन्धाः२३ अक्तूबर

🔥 Trending searches on Wiki संस्कृतम्:

ग्रहणम्१७६८वीतरागविषयं वा चित्तम् (योगसूत्रम्)वैशाखी पर्व१४३चंद्रयान-3नारिकेलम्कर्मणैव हि संसिद्धिम्...सरोजिनी नायुडु८९४कण्ठःवसुदेवःअव्यक्तादीनि भूतानि...६२२बभ्रुःलायबीरिया७२०कुन्तकः१४८२२१६१३५८नृत्यम्यमःगङ्गेशोपाध्यायःसंस्कृतसाहित्येतिहासःस्पेन्मनुस्मृतिःश्रीहर्षःविदुरः६२०३ मई१४७३५१९साहित्यदर्पणः६०३आदिशङ्कराचार्यःहर्षचरितम्सभ्यतादशरूपकम् (ग्रन्थः)माघःमध्वाचार्यःब्रह्मवैवर्तपुराणम्तत्रैकाग्रं मनः कृत्वा...ओट्टो वॉन बिस्मार्कवाल्मीकिःअण्टार्क्टिकामैक्रोनीशियाडचभाषायदा यदा हि धर्मस्य...ओडियाभाषाउजबेकिस्थानम्मानसिकस्वास्थ्यम्विकिपीडिया९५५४ नवम्बरत्रिभुवनदास गज्जरगद्यकाव्यम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याहिन्दूधर्मःभारतमेघदूतम्२० दिसम्बरयोगदर्शनस्य इतिहासःजाम्बिया१७२१क्लैपेदमण्डलम्५०४हङ्गरीजैनधर्मःवृक्षगौतमबुद्धःकर्मण्येवाधिकारस्ते...०३. कर्मयोगः६३५कार्बन२६९🡆 More