उत्तमः पुरुषस्त्वन्यः...

श्लोकः

उत्तमः पुरुषस्त्वन्यः... 
गीतोपदेशः
    उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य सप्तदशः(१७) श्लोकः ।

पदच्छेदः

उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥

अन्वयः

उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः अव्ययः यः लोकत्रयम् आविश्य बिभर्ति ।

शब्दार्थः

    परमात्मा = परब्रह्म
    उदाहृतः = कथितः
    ईश्वरः = प्रभुः
    लोकत्रयम् = भुवनत्रयम्
    आविश्य = प्रविश्य
    बिभर्ति = धारयति ।

अर्थः

आभ्याम् उभाभ्यामपि भिन्नः अन्यः कश्चित् पुरुषो वर्तते । सः उत्तमः पुरुषः । स एव परमात्मा यः त्रीन् अपि लोकान् व्याप्य तान् बिभर्ति । एवं कार्यभूतः पदार्थः महदादिः क्षरः, कारणीभूता प्रकृतिः अक्षरः । ताभ्यां व्यतिरिक्तः उत्तमः पदार्थः परमात्मेति भागत्रयम् ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

उत्तमः पुरुषस्त्वन्यः... श्लोकःउत्तमः पुरुषस्त्वन्यः... पदच्छेदःउत्तमः पुरुषस्त्वन्यः... अन्वयःउत्तमः पुरुषस्त्वन्यः... शब्दार्थःउत्तमः पुरुषस्त्वन्यः... अर्थःउत्तमः पुरुषस्त्वन्यः... सम्बद्धसम्पर्कतन्तुःउत्तमः पुरुषस्त्वन्यः... सम्बद्धाः लेखाःउत्तमः पुरुषस्त्वन्यः...

🔥 Trending searches on Wiki संस्कृतम्:

कीटःवटवृक्षःनागेशभट्टः२ अगस्तसेनापतिःद्रौपदी मुर्मूमहाभाष्यम्ततः स विस्मयां - 11.14श्रीलङ्कामहाकाव्यम्शर्करालाट्वियाआन्ध्रप्रदेशराज्यम्लातिनीभाषाचार्ल्स् डार्विन्उपपदचतुर्थीकाजल् अगरवाल्अन्नप्राशनसंस्कारःब्राह्मणम्बृहत्कथाअध्यापकःअस्माकं तु विशिष्टा ये...पी टी उषा१६७२साईकोम् मीराबाई चानुःअन्ताराष्ट्रीयमहिलादिनम्जीवाणुःसिरियास्त्रीबुल्गारियाकलियुगम्ऋग्वेदःवार्तकीदशरथःयदा तदाकारकचतुर्थीअण्णा हजारेप्रदूषणम्आश्रमव्यवस्थानृत्यम्२२ मार्चगाण्डीवं स्रंसते हस्तात्...केन्द्रीयविद्यालयसङ्घटनम् (KVS)सेंट किट्मेनक्यूबा७८९ब्रह्मवैवर्तपुराणम्मद्रिद्भक्तियोगःपानामाकर्मण्येवाधिकारस्ते...यवनदेशःरघुवंशम्तैत्तिरीयोपनिषत्शर्मण्यदेशःमलेशियातरुःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)९९८छन्दःद्युतिशक्तिःस्टीव जाब्सक्रैस्तमतम्अयःमायावादखण्डनम्१७७४एरासिस्ट्राटस्अष्टाङ्गयोगःअर्थशास्त्रम् (शास्त्रम्)मध्यमव्यायोगःदूरदर्शनम्समन्वितसार्वत्रिकसमयःअभिनेताबास्केट्बाल्-क्रीडासोडियम२६ मई🡆 More