चित्रकः

चित्रकः एकः वन्यपशुः अस्ति यः आफ्रिका-एशिया-देशयोः दृश्यते । सिंहव्याघ्रजगुआर इत्यादीनां वन्यजातीनां तुलने अयं लघुतमः अस्ति ।

अमूर चित्रकः
अमूर चित्रकः

उपजातिः

उपजातिः चित्राणि वितरणम् संख्या
अमूर चित्रकः
चित्रकः 
अमूर् चित्रकः दक्षिणपूर्वरूसस्य उत्तरचीनदेशस्य च प्रिमोर्ये क्षेत्रस्य मूलनिवासी चित्रकस्य उपजातिः अस्ति ।

सः कोरियाद्वीपसमूहे स्थानीयतया विलुप्तः अस्ति ।

११०

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

एवं प्रवर्तितं चक्रं...मनुःपक्षिणःलवणम्५८७द्वारकाद्वीपःव उ चिदम्बरम् पिळ्ळैजे साई दीपकब्रह्मचर्याश्रमः११३७कर्तृकारकम्चिक्रोडःवृत्तरत्नाकरम्शब्दःमिनेसोटापुत्रः१७५८८२५हनुमज्जयन्तीयकृत्शुनकःइण्डोनेशियानवरात्रम्गद्यकाव्यम्शिशुपालवधम्२५ जुलाईनीलःपुराणम्पतञ्जलिःसंयुक्तराज्यानिब्मृच्छकटिकम्व्यामिश्रेणेव वाक्येन...सेलेनियम2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चमाधवीउपनिषदःभूगोलीयनिर्देशाङ्कप्रणालीविश्वकोशः२७ अक्तूबररत्नावलीभारविःधर्मकीर्तिःविक्रमोर्वशीयम्व्लादिमीर पुतिनकाव्यप्रकाशःयास्कःप्रस्थानत्रयम्संस्काराःपाटलीपुत्रम्सलमान रश्दीआस्ट्रेलियाहोशियारपुरम्पर्यटनम्पञ्चगव्यम्बहामासकालिका पुराणनादिर-शाहःमङ्गलः१८६९मरीचिका (शाकम्)पारस्करगृह्यसूत्रम्हल्द्वानीव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)क्लव्डी ईदर्लीचार्वाकदर्शनम्नैषधीयचरितम्२१ दिसम्बरफरवरी ३🡆 More