वर्णमालायां पञ्चमः वर्णः अस्ति ।अस्य उच्चारणस्थानम् ओष्ठौ स्तः । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
उ
उ कारः
उ‌च्चारणम्

नानार्थाः

ईश्वरः- “अकारो विश्णुरुद्दिष्ट उकारस्तु महेश्वरः”
उकारः क्षत्रिये नेत्रे हरमौलौ हरे हरौ – नानार्थरत्नमाला

  1. क्षत्रियः
  2. नेत्रम्
  3. ईश्वरस्य शिरः
  4. विष्णुः

उ सम्बोधन रोषोक्त्योरनुकम्पानियोगयोः। पदस्य पूरणे पादपूरणेऽपि च दृश्यते - मेदिनीकोशः

  1. संबोधनम्
  2. रोषोक्तयः
  3. अनुकम्पा
  4. दया
  5. नियोगः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अधिगमःआश्चर्यचूडामणिःबोलिवियासार्वभौमसंस्कृतप्रचारसंस्थानम्२२ दिसम्बरजमैकाजापानी भाषालेपाक्षीवेदभाष्यकाराःस्त्रीफलितज्योतिषम्अनानसफलरसःभवभूतिःनलचम्पूःकेन्द्रीयविद्यालयसङ्घटनम् (KVS)विद्याधर सूरजप्रसाद नैपालभाषाबिभीतकीवृक्षःवेल्लूरुमण्डलम्१२४५सनकादयःबार्बाडोसप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)लायबीरियाअर्थशास्त्रम् (शास्त्रम्)चन्द्रपुरम्३१ दिसम्बरब्१७ नवम्बरनाट्यशास्त्रम्२२ अगस्त६२बेट्मिन्टन्-क्रीडामार्जालःमत्स्याःबिलियर्ड्स्-क्रीडायूनानीभाषा२५ नवम्बरथाईलेण्ड्सन्तमेरीद्वीपस्य स्तम्भरचनाःआस्ट्रियाहिन्द-यूरोपीयभाषाःसेंट किट्भट्टनारायणःऐतरेयब्राह्मणम्१००ऐडहोद्वापरयुगम्जहाङ्गीरमय्यावेश्य मनो ये मां...कर्पूरमञ्जरी५ दिसम्बरकेनडारमणमहर्षिःभगत सिंहआयुर्वेदःविल्ञुःतन्त्रवार्तिकम्ब्रह्मपुराणम्अव्ययम्अण्णा हजारेयूटाहआग्नेयभाषाःविलियम वर्ड्सवर्थधारणावेदाङ्गम्६ फरवरीप्रतिज्ञायौगन्धरायणम्लोथाल्७८९🡆 More