ब्रह्मपुराणम्

ब्रह्मपुराणम् (BrahmaPuranam) पुराणानां सूचीषु प्रथमस्थाने स्थितमस्ति । अस्मिन् पुराणे सृष्ट्याः उत्पत्तिः, पृथोः पावनचरित्रं, सूर्य एवं चन्द्रवंशस्य वर्णनं, श्रीकृष्णचरित्रं, कल्पान्तजीविनः मार्कण्डेयमुनेः चरित्रं, तीर्थानां माहात्म्यं, भक्तिविषयादिषु चर्चा च कृता अस्ति। भगवतः श्रीकृष्णस्य ब्रह्मरूपस्य विस्तृतव्याख्यायाः कारणेन इदं ब्रह्मपुराणमिति नाम्ना प्रसिद्धमस्ति। अस्मिन् पुराणे साकारब्रह्मणः उपासनायाः विधानमपि वर्तते। पुराणे 'ब्रह्म' तत्त्वाय सर्वोपरि मान्यता विद्यते। अतः एव अस्य पुराणस्य प्रथम स्थानं प्रदत्तमस्ति। पुराणानां परम्परानुसारेण ब्रह्मपुराणे सृष्टौ विद्यमानानां समस्तलोकानां तथा भारतवर्षस्यापि वर्णनम् अस्ति। कलियुगस्य वर्णनञ्च अस्मिन् पुराणे विस्तारपूर्वकं कृतमस्ति। ब्रह्मणः आदि तत्त्वं निरूपयति इति कारणेन इदं पुराणम् आदिपुराणमित्यपि कथ्यते। व्यासमुनिना रचिते अस्मिन् पुराणे दश सहस्रं श्लोकाः सन्ति। प्राचीनपवित्रभूमौ नैमिषारण्ये व्यासस्य शिष्येण सूतमुनिना ऋषिवृन्दानां समूहे इदं पुराणं प्रोक्तमिति कथ्यते। अस्मिन् पुराणे सृष्टिः, मनुवंशः, देवदेवताः, प्राणिः, पृथ्वी, भूगोलं, नरकः, स्वर्गः, मंदिरं, तीर्थम् इत्यदीनां निरूपणम् अस्ति। शिवपार्वत्योः विवाहः, कृष्णलीला, विष्णोः अवतारः, विष्णुपूजनं, वर्णाश्रमः, श्राद्धकर्म इत्यादीनां विचारः अपि अत्रास्ति।

ब्रह्मपुराणम्  
लेखक वेदव्यासः
देश भारत
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः, शिवः, ब्रह्माः भक्तिः
प्रकार प्रथम वैदिक पुराण ग्रंथहः
पृष्ठ १०,००० श्लोकानि
ब्रह्मपुराणम्हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

ब्रह्मपुराणम्Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

कथाविवरणम्

सम्पूर्ण 'ब्रह्म पुराणे २४६ अध्याया सन्ति। अस्मिन् पुराणे दशसहस्रश्लोकानि सन्ति।

संदर्भ

बाहरी लिंकानि

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

बांकुडामण्डलम्१९ अगस्तराँचीज्ञानकर्मसंन्यासयोगःश्वेतःकठोपनिषत्सचिन तेण्डुलकर१५८९वर्षःएम् जि रामचन्द्रन्भारतेश्वरः पृथ्वीराजःअण्डोराx9hqnलेबनानरजतम्वेदव्यासःकारकम्चम्पादेशःओट्टो वॉन बिस्मार्कभर्तृहरिःउपसर्गाः९ जूनसंयुक्तराज्यानि७९४३४२८ अप्रैलवीर बन्दा वैरागीवेदान्तःए आर् रहमान्आङ्ग्लविकिपीडियामुख्यपृष्ठम्कलिङ्गद्वीपःस्वप्नवासवदत्तम्कथाकेळिःमास्कोनगरम्अस्माकं तु विशिष्टा ये...त्रिविक्रमभट्टःसूरा अल-फतिहा१८३७बुद्धप्रस्थसंहतिः (भौतविज्ञानम्)पञ्चतन्त्रम्नेपालदेशःधावनक्रीडा२७३ब्रह्माफ्रान्सदेशःकर्णःअव्यक्ताद्व्यक्तयः सर्वाः...बाणभट्टः१५२५नासतो विद्यते भावो...क्षेमेन्द्रःपाणिनीया शिक्षाब्राह्मणम्इण्डोनेशियाविलियम ३ (इंगलैंड)होमरुल आन्दोलनम्डयोस्कोरिडीस्कावेरीनदी४५४लाला लाजपत रायविवाहसंस्कारःपी टी उषा१ फरवरी१०५४विकिपीडियासंस्कृतविकिपीडियाइतालवीभाषायमन१६७७4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः२०११🡆 More