ञ्

अस्य उच्चारणस्थानं तालुनासिकम् अस्ति । चवर्गस्य पञ्चमः वर्णः । ” ञमङणनानां नासिका च” ’ -सि.कौ ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ञ्
ञ् कारः
उच्चारणम्

नानार्थाः

“ञः पुमान् स्याद्वलीवर्दे शुक्रे वाममतावपि”- मेदिनीकोशः

  1. वृषभः
  2. शुक्रग्रहः
  3. सम्प्रदाय विरोधि

“ञकारो गायने प्रोक्तो ञकारो घर्घरध्वनौ” - एकाक्षरकोशः

  1. गायकः
  2. किङ्किणी शब्दः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१८२८स्जेम्स ७ (स्काटलैंड)प्राचीन-वंशावलीशिक्षाशास्त्रस्य इतिहासः१०९०अर्थशास्त्रम् (शास्त्रम्)जार्ज ३२१३संयुक्ताधिराज्यम्सर्पण-शीलःहोशियारपुरम्ज्योतिराव गोविन्दराव फुले५ फरवरीयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)भाषाविज्ञानम्१९०५१८५९स्वास्थ्यम्१०१३संस्कृतविकिपीडियाव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)३२मार्च १४अविद्या (योगदर्शनम्)जून ९न्यायामृतम्भासःभारतीयप्रौद्यौगिकसंस्थानम्१४७८संस्कृतभाषामहत्त्वम्2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चपाणिनीया शिक्षाविश्वनाथः (आलङ्कारिकः)सेम पित्रोडानलःवेणीसंहारम्समय रैनाभट्टोजिदीक्षितःकुतस्त्वा कश्मलमिदं...आश्रमव्यवस्थासाङ्ख्यदर्शनम्विष्णुःपी टी उषाकालिदासःरवीना टंडनरीतिसम्प्रदायः२१ दिसम्बरसंस्काराःविकिपीडियाप्रशान्तमनसं ह्येनं...पर्यटनम्हनुमज्जयन्ती१६९२११३८मदर् तेरेसाभासनाटकचक्रम्मैथुनम्बाय्सी२५ जुलाईलवणम्भट्ट मथुरानाथशास्त्रीमाण्डूक्योपनिषत्स्वप्नवासवदत्तम्वलसाडमण्डलम्१ जुलाई१०१५३०नारिकेलम्सचिन तेण्डुलकरहिन्दीकर्मण्येवाधिकारस्ते...🡆 More