ख्

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ख्
ख् कारः
उच्चारणम्

नानार्थाः

“खं स्वसंविदि व्योमनीन्द्रिये। शून्ये बिन्दौ सुखे खस्तु सूर्ये॥” – हेमकोशः

  1. आकाशः
  2. शून्यम्
  3. बिन्दुः
  4. सुखम्
  5. सूर्यः

“खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि। संवेदने देवलोके शर्मण्यपि नपुंसकम्”- मेदिनीकोशः

  1. इन्द्रियम्
  2. पुरम्
  3. क्षेत्रम्
  4. स्वर्गः
  5. संवेदना
  6. अनुभवः
  7. अभ्रकः
  8. कर्म (कार्यम्)
  9. लग्नात् दशमराशिः
  10. ब्रह्मा

Tags:

कण्ठः

🔥 Trending searches on Wiki संस्कृतम्:

समाधिःवंशब्राह्मणम्वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (योगसूत्रम्)आनन्दतीर्थःकुतस्त्वा कश्मलमिदं...महाभारतम्५ दिसम्बरआम्रवृक्षःरामायणंतालःकृष्णः३३५श्नारदःरत्नावलीभारतम्४०५तेलङ्गाणाराज्यम्आसनम्धर्मशास्त्रम्गृह्यसूत्रम्यमःतबला (वाद्यम्)भारतीयदर्शनशास्त्रम्त्टोक्योमुद्राराक्षसम्अग्निपुराणम्मुख्यपृष्ठम्अव्ययम्१७६७प्रकरणम् (दशरूपकम्)स्वीडनत्रोत्स्कीकुमारसम्भवम्योगःगुरुः (अध्यात्ममार्गदर्शकः)वि के गोकाकसंयुक्तराज्यानिमजापहितसाम्राज्यम्व्याकरणभाष्यकाराःदशरूपकम् (ग्रन्थः)ट्विटरचीनदेशःचार्वाकवादःपराशरऋषिःभवभूतिःकालिदासस्य उपमाप्रसक्तिःभामिनीविलासःविकिःभीष्म साहनीमृगशिराचम्पारणसत्याग्रहःटंजानियाबेल्जियम्वा2.17 द्रष्टृदृश्ययोः संयोगो हेयहेतुःन प्रहृष्येत्प्रियं प्राप्य...जेम्स ७ (स्काटलैंड)भारतस्य प्रथमस्वातन्त्र्यसङ्ग्रामःसत्य नाडेलाछन्दःताण्ड्यपञ्चविंशब्राह्मणम्उत्तरमेसिडोनिया१४०अश्विनीरसगङ्गाधरःवाल्मीकिजयन्तीद टाइम्स ओफ इण्डिया🡆 More