एषः तृतीयः वर्णः । एषः ह्रस्वस्वरः । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।अस्य उच्चारणस्थानं तालु अस्ति ।इचुयशानां तालु -सि० कौ०

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
इ
इ कारः
उच्चारणम्

नानार्थाः

"इ" विचित्रे स्मरे पुमान् - वैजयन्ती
"इ" खेदे च रुषोक्तौ चापाकरणानुकम्पयोः - मेदिनीकोशः

  1. कामः - “इ" कारःउच्यते कामः- एकाक्षरकोशः
  2. दया
  3. आश्चर्यम्
  4. निन्दा
  5. दुर्वाक्
  6. खेदः
  7. निराकरणम्

इकारः फणिरत्नार्चिष्वग्रतोऽर्थगुहार्थयोः। हरे करेणौ कक्ष्यान्ते निशाकरकरेस्मरे॥

  1. सर्पः
  2. रत्नम्
  3. कान्तिः
  4. पुरोभागः
  5. रहस्यम्
  6. ईश्वरः
  7. करेणुः
  8. अन्तःपुरम्
  9. चन्द्रस्य किरणः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

उपनिषद्शल्यचिकित्सा२२ मार्चसुवर्णम्नेपालदेशःमुद्राराक्षसम्१९०३जे जे थामसनभारतीयभूसेनाहीलियम्प्राचीनभौतशास्त्रम्क्यूबानागेशभट्टःछन्दःविष्णुपुराणम्शार्दूलविक्रीडितच्छन्दःमहीधरःवायु परिवहनसावित्रीबाई फुलेकाव्यदोषाःसाहित्यकारःवर्मांटद्वाविमौ पुरुषौ लोके...शाहजहाँपुरम्रमा चौधुरीवाचस्पत्यम्ईरानहीरोफिलस्पी टी उषामद्रिद्रुय्यकःभट्टनारायणःअयः१४ मार्चवेल्लूरुमण्डलम्देवनागरीयास्कःपादकन्दुकक्रीडामंगोलियाज्ञानविज्ञानतृप्तात्मा...शूद्रःअद्वैतवेदान्तःमार्टिन स्कोर्सेसे२५ नवम्बरपारदःबिलियर्ड्स्-क्रीडाजार्ज बैरनविलियम वर्ड्सवर्थक्रीडा१०२४टेनिस्-क्रीडा१८४१शृङ्गाररसःसमावर्तनसंस्कारःमैत्रेयी पुष्पानामकरणसंस्कारःहिन्दूधर्मःगोवाराज्यम्चैतन्यः महाप्रभुःसीसम्जार्जिया (देशः)ईजिप्तदेशःबास्केट्बाल्-क्रीडालाओसडा जे जे चिनायप्रपञ्चमिथ्यात्वानुमानखण्डनम्एकावलीरेडियोकाव्यम्ममता ब्यानर्जीबेट्मिन्टन्-क्रीडाआर्यभटःशिक्षाअलेक्ज़ांडर ३ढाका🡆 More