माता

यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ शब्दस्य कृते पर्यायी शब्दरूपेण उपयुज्यते |

माता
माता शिशु च
माता
मृगेषु मातृत्वम्

शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति |

भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |

प्राचीनग्रन्थेषु मातर: इति बहव: उच्यन्ते |

यथा

स्तनदात्री गर्भदात्री भक्षदात्री गुरुप्रिया। अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका। सगर्भजा या भगिनी पुत्रवती प्रियाप्रसूः। मातुर्माता पितुर्माता सोदरस्य प्रिया तथा।। मातुः पितुश्च भगिनी मातुलानी तथैव च। जनानां वेदविहिताः मातरः षोडश स्मृताः॥

इति ब्रह्मवैवर्ते।

अपि च, तन्त्र शास्त्रेषु अवलोकनेन मातृ-शब्दाभिधेयाः शक्तयः भासते |

ब्राह्मी माहेश्वरी चैन्द्री रौद्री वाराहिकी तथा। कौबेरी चैव कौमारी मातरः सप्त कीर्तिताः॥

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सुमित्रानन्दन पन्त२१११०९०मङ्गलवासरःभारतस्य संविधानम्सुबन्धुःस्श्चिक्रोडःप्रजातन्त्रम्लाओस३ अक्तूबर२७ अक्तूबरबहामासविशाखानवरात्रम्अप्रैल १७जे साई दीपकचाणक्यः१४०कालिदासस्य उपमाप्रसक्तिःबाय्सीजलम्१९०५नव रसाःसिडनी१२१३कलियुगम्इस्रेलम्अल्लाह्लकाराः२५८काव्यम्पुत्रःढाकाअम्बिकादत्तव्यासःवाशिङ्टन्विश्ववारा१४७८तर्कसङ्ग्रहःभट्टोजिदीक्षितः८२५विनायक दामोदर सावरकरकवकम्१८६९स्लम्डाग् मिलियनेर्वेदाङ्गम्माण्डूक्योपनिषत्४४४मार्टिन राइलस्वास्थ्यम्सूत्रलक्षणम्गुप्तसाम्राज्यम्जनवरी १८रत्नावलीजून ९सितम्बर १७जनवरी ५उपमालङ्कारःमान्ट्पेलियर्, वर्मान्ट्८१६दण्डीभक्तियोगःन कर्मणामनारम्भात्...🡆 More