हाङ्ग् काङ्ग्

महता जनसम्मर्देन युक्तं तथापि सौन्दर्येण् समेतं रमणीयं लधुनगरम् अस्ति हांग् कांग् एतत् नगरम् इदानीम् आंगलानाम् उपनिवेशः अस्ति । एशियाखण्डस्य भूपटस्य् दर्शनात् ज्ञायते यत् हांगकांग् चीनादेशस्य एव भूभागः इति । तथापि एतत् आंग्लानाम् उअपनिवेशः कथं जातम् ? सा च काचित् कथा । बहुभ्यः वर्षेह्यः ब्रिटनतः चीनादेशं प्रति अफीमद्र्व्यं प्रेष्यमाणम् आसीत् । किन्तु १९४२ तमे वर्षे चीनादेशे अकस्मात् विदेशात् आनीयमानस्य अफीमद्र्व्यस्य निषेधः कृतः ।एतेन क्रुद्धेन ब्रिटिशसर्वकारेण हांग्कांगद्वीपः स्वायत्तीकृतः ।

A sky view of Hong Kong Island
हांग् कांग् नगरस्य प्रगतिः १९८६
हाङ्ग् काङ्ग्
पीक् ट्राम् इति नगरपरिवहनम्
हाङ्ग् काङ्ग्
ब्रूस् ली प्रतिमा
3-storey red brick building with gabled roof adjacent to 7-storey modern building with flat roof.
हांग् कांग् नगरस्य विश्वविद्यालयः

किन्तु केषाञ्चित् लघुयुद्धानां, बहुविधवार्तालापस्य च अनन्तरं ब्रिटिश् सर्वकारेण अङ्गईकृतं यत् शतं वर्षाणि यावत् केवलं, हांगकांग्नगरं वशे स्थाप्यते इति । १९९७ तमे वर्षे स च अवधिः समाप्तः । अधुना चीनादेशस्य अधीनमस्ति हंग्कांगनगरम् ।

हाङ्ग् काङ्ग्
अन्तर्दृश्यम् नगरस्य

एषु दिनेषु हांग्कांगनगरम् कार्यबाहुल्ययुतेषु नगरेषु अन्यतमम् अस्ति वाणिज्यकारणतः एत्स्मिन् सदा क्रियाशीलता दृश्यते । गगनचुम्बीनि भावनानि, भोगविलासपरं जनजीवनम् आहुनिकतान्त्रकतायुक्तता इत्यादिभिः एतत् नगरं चीनस्य प्रधानभूभागादिब्य्यः पृथक् एव भास्ते । साम्यवादसिद्धान्तविरुद्धं, हांगकांगनगरस्य वाणीज्यं किं चीनस्य अधिकार्स्य आगमनस्य अनन्तरम् अप्पि अनुवर्तेत् ? चीनसर्वकारः वदति यत् इदानीं तत् नगरं यथा अस्ति तथैव अग्रे अपि भविष्यति इति । किन्तु हांगकांग् नग्रीयाः ज्येष्ठाः वणिजःअ एअत्स्मिन् विषये विश्वासं न प्रकटयन्ति । अतः बहूव्यः वाणिज्यसंस्थाः स्व्कार्यकेन्द्रभूतान् कार्यालयान् सिंगपुर, बैंगकाक्, टायिपी, मनीला इत्यादीनि नगराणि प्रति नयन्तः सन्ति ।

बाह्यसम्पर्कतन्तुः

    Government
    Other

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

विलियम शेक्सपीयरकिष्किन्धाकाण्डम्रीतिसम्प्रदायःउदयनाचार्यः१०२१संस्कृतवाङ्मयम्द्विचक्रिकासुबन्धुःशिक्षाशास्त्रस्य इतिहासःभारतीयप्रौद्यौगिकसंस्थानम्१३९लातिनीभाषाबुधवासरःगद्यकाव्यम्१५७४१०१३विशिष्टाद्वैतवेदान्तःवेदान्तदेशिकःकिरातार्जुनीयम्लाट्वियामुख्यपृष्ठम्संस्कृतविकिपीडिया३२१६४८व्लादिमीर पुतिन२५ जुलाईश्रीधर भास्कर वर्णेकरअमरकोशःअयोध्याकाण्डम्जनवरी २बाय्सीजून ९न हि कश्चित्क्षणमपि...श्रीहर्षःज्योतिषम्२२ दिसम्बरजलम्विकिपीडियाचलच्चित्रम्संयुक्तराज्यानिअर्थशास्त्रम् (शास्त्रम्)धर्मकीर्तिःमङ्गलवासरःयज्ञः११४५रजनीशःएवं प्रवर्तितं चक्रं...बाणभट्टः२१ दिसम्बरस्पेन्१४७८जर्मनभाषासङ्कल्पप्रभवान्कामान्...दिशा पटानीदीपावलिःआर्यभटःधनम्ईशावास्योपनिषत्यदा यदा हि धर्मस्य...नार्थ डेकोटामोनाकोतत्पुरुषसमासः११३८समासःभ्ऐडॉल्फ् हिटलर्लेलिह्यसे ग्रसमानः...कफः🡆 More