सूरा अल-फतिहा: कुरान शास्त्रस्य प्रथम अध्याय

सूरा अल-फतिहा (अरबी: سورة ٱلْفَاتِحَة‎, al-Fātiḥah, The Opening or The Opener) कुरआन शास्त्रस्य प्रथमोऽध्यायः अस्ति।

सूरा अल-फतिहा: कुरान शास्त्रस्य प्रथम अध्याय
पञ्चदशः शतकस्य पुरातनः लेखे सूरा अल-फतिहा


ٱلۡفَاتِحَةِ

अनुवाद

१. अनन्तकरुणामयस्य अपारदयाप्रदस्य अल्लाहस्य नामनि

२. प्रशंसं सर्वे लोकानां प्रतिपालकम् अल्लाहाय।

३. अनन्तकरुणामयम् अपारदयाप्रदम्।

४. न्यायस्य क्षणस्य सम्राजम्।

५. त्वाम् एव यजामः अपि च वयम् एव तवाश्रयं गृह्नीमः।

६. यच्छ अस्मान् ऋजुः मार्गम्।

७. तेषां मार्गे ये तव अनुग्रहम् अलभन्, न तेषां मार्गे ये अभवन् तव क्रोधस्य वलिः न च एव मार्गभ्रष्टः,

अमीन।

पश्यन्तु च

सन्धर्भानि

Tags:

अरबीभाषाकुरान

🔥 Trending searches on Wiki संस्कृतम्:

मन्थराअसमियाभाषानाटकम् (रूपकम्)९४२दमण दीव चउत्तराभाद्राट्चित्वार्त्तापत्रम्हृदयम्१८८०अगस्त १५जिनीवासत्य नाडेलामनोहर श्याम जोशीहिन्द-यूरोपीयभाषाःविकिपीडियाजून ९योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)११५५अन्ताराष्ट्रीययोगदिवसःशाम्भवीकुमारसम्भवम्स्थितप्रज्ञस्य का भाषा...सचिन तेण्डुलकरमलेशियावायुमण्डलम्मनुःमैथुनम्फरवरी १३रामःअशोकःकार्बनरुद्राष्टकम्मानवसञ्चारतन्त्रम्१७ फरवरीरूप्यकम्मन्दाक्रान्ताछन्दःवैराग्यशतकम्अन्ताराष्ट्रीयमहिलादिनम्शिशुपालवधम्मैक्रोनीशियाभारतीयदर्शनशास्त्रम्अधिभूतं क्षरो भावः...डचभाषासमासःअभिज्ञानशाकुन्तलम्कर्णाटकराज्यम्डोमोनिकन रिपब्लिकव्लाडिमिर लेनिनस्कन्दस्वामीराष्ट्रियस्वयंसेवकसङ्घःनवग्रहाः४६६९२५कर्मण्येवाधिकारस्ते...कारकम्विशिष्टाद्वैतवेदान्तः११९भोजपुरी सिनेमाकराची१०७११२२०नन्दवंशःकोषि अगस्टीन् लूयीहर्षवर्धनःजम्बुद्वीपःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यानेताजी सुभाषचन्द्र बोस🡆 More