यकृत्

मनुष्यस्य यकृत् मानवशरीरे विद्यमानं बृहत् मांसलम् अङ्गम् । तत् मानवशरीरस्य रसक्रियागारम् इत्यपि कथ्यते । तच्च अङ्गम् उदरदेशस्य दक्षिणतः शरीरमध्यदेशात् अधः च भवति । तत् यकृत् पार्श्वास्थिना आवृतं सत् रक्षितं तिष्ठति । यकृत् आङ्ग्लभाषायां Liver इति उच्यते । एतदङ्गं बाह्यस्पर्शेन ज्ञातुम् अशक्यम् । परन्तु यदि रोगेण यकृत् स्फीतं भवति तर्हि पार्श्वास्थिनः पृष्ठतः स्पर्शेन तत् ज्ञातुं शक्यम्, यदि उदरम् अन्तः नीयेत् ।

यकृत्
यकृत्
यकृत्

यकृतः प्रमुखं कार्यद्वयं - नूतनानां रसानां संयोजनं, विषस्य दुर्बलीकरणं चेति । विज्ञानिनः वदन्ति यत् वस्तुतः यकृत् पञ्चशताधिकानि कार्याणि करोति इति । यकृतः प्रमुखाणि कार्याणि - मेदसः नाशः, शर्करांशस्य ग्लैकीजेनरुपेण परिवर्तनम् इत्यादीनि । यकृत् कोलेस्ट्राल अपि उत्पादयति ।

सम्बद्धाः लेखाः

Tags:

उदरम्मनुष्यः

🔥 Trending searches on Wiki संस्कृतम्:

विलियम ३ (इंगलैंड)गुरु नानक देवकर्मण्येवाधिकारस्ते...धूमलःमिकी माउसमातृदिवसःनवम्बर १५अडालज वावकोषि अगस्टीन् लूयी१३०४फरवरी १२ईश्वरः२४८रजतम्फ्रेङ्क्लिन रुजवेल्टछन्दःवेदःनासामास्कोनगरम्इतालवी भाषाविजयादशमीनवम्बर १६जनकःकार्बनआस्ट्रियानरेन्द्र सिंह नेगीशिखरिणीछन्दःसर्वपल्ली राधाकृष्णन्खानिजः४६६कोस्टा रीकाजया किशोरीयोगःमुन्नार्देवभक्तिःअद्वैतसिद्धिःशेख् हसीनाप्२८४अर्थशास्त्रम् (ग्रन्थः)माधवीपरित्राणाय साधूनां...रसगङ्गाधरः१२४नेपोलियन बोनापार्टगजःदमण दीव चअधर्मं धर्ममिति या...१७०७३६राबर्ट् कोख्कल्पशास्त्रस्य इतिहासःविकिपीडियात्गौतमबुद्धः१८७३१८५२डोमोनिकन रिपब्लिकशल्यक्रियाअर्जुनविषादयोगःसोनिया गान्धीमन्थराचार्ल्स २जातीसत्य नाडेलाजार्ज ३१६६४भाष्यनिबन्धकाराःवक्रोक्तिसम्प्रदायःविक्रमोर्वशीयम्🡆 More