कुरआन्: इस्लाम धर्मस्य अन्तिमशास्त्रः

कुरआन् शरीफ् (अरबी: القرآن आल्-क़ुर'आन्) मुस्लिमजनानां पवित्रः कश्चन ग्रन्थः । इस्लाम्-मतानुसारं भगवतः वाणीरूपेण ग्रन्थोऽयं मुहम्मद् नवी (प्रवक्ता) द्वारा खण्डशः भूलोके अवतीर्णः । समग्रकुरआन्-ग्रन्थे ११४ सूराः(अध्यायाः) सन्ति । तथा आयात् (पङ्क्ति)संख्या ६,२३६ । कुरआन्-ग्रन्थस्य मूलभाषा अरबी । इस्लामीय-भाष्यकारस्य मतानुसारं कुरआन्-ग्रन्थः अपरिवर्तनीयः । अस्मिन् विषये आयाते (पङ्क्तौ) उक्तमस्ति -

कुरआन् اَلْقُرآن  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः अल्लाहात् अवतीर्णः अभवत्।
भाषा अरबी
विषयः जीवनविधानस्य शास्त्रः
कुरआन्: उत्पत्तिः, संज्ञा, विभिन्नविषयक-आयाताः (पङ्क्तयः)इस्लाममतम्

इस्लाम्-मतम्

कुरआन्: उत्पत्तिः, संज्ञा, विभिन्नविषयक-आयाताः (पङ्क्तयः)इस्लाममतम्
अहं स्वयम् उपदेशग्रन्थरूपेण अवतीर्णवान् अस्मि, तथा च अस्य संरक्षकोऽपि अहमेव अस्मि ।

उत्पत्तिः

कुरआन्: उत्पत्तिः, संज्ञा, विभिन्नविषयक-आयाताः (पङ्क्तयः) 
कुरआन्, मुस्लिमजनानां पवित्रशास्त्रः

अरबी व्याकरणे कुरआन् शब्दोयं 'मास्दार्' (क्रियावाचक-विशेष्य)रूपेण व्यवह्रियते । अयं शब्दः قرأ 'क्करा'आ' इत्यस्मात् क्रियापदात् निष्पन्नः, यस्य अर्थः 'पठनम्', वा 'आवृत्तिकरणं' । इदमेव क्रियापदं कुरआन् पदस्य मूलत्वेन परिगण्यते । ’कुरआन्’शब्दस्य उच्चारणस्य "मास्दार्" (الوزن) (रागः) भवति غفران "गुफ्रान्"। एतया शैल्या उच्चारितश्चेत् अर्थः भवति अधिकः भावः, अध्यवसायः, कर्मसम्पादने एकाग्रता वा । एतस्मात् अवगम्यते कुरआन् इत्यस्य अर्थः केवलं पठनम्, आवृत्तिकरणं वा न वरञ्च एकाग्रचित्तेन पठनम् इति । कुरआन्-ग्रन्थेऽपि शब्दोऽयम् अस्मिन्नेव अर्थे प्रयुक्तः अस्ति । कुरआन्-ग्रन्थस्य ’सूरा-आल्-कियामह्’ इत्येतस्यां ७५ तमसूरायाम् (अध्याये), १८ तमे आयाते (पङ्क्तौ) कुरआन् शब्दस्य उल्लेखः अस्ति -

इतःपरम्, अहं यदा तं (कुरआन्) पाठं पठामि , तदा भवान् तस्य पाठस्य (कुर्'आ'नाह्) अनुसरणं करोतु

संज्ञा

मुस्लिम्-मतानुसारं मुहम्मद्(मुस्लिमजनानां प्रवक्ता (अल्लाह्स्यदूतः)वाणीं साक्षात् अरबीभाषया प्राप्तवान् आसीत् । ग्रन्थोऽयं मु'जिया (अलौकिकः) तथा मानवजातेः पथप्रदर्शकः । मुस्लिमजनानां विश्वासः विद्यते यत् कुरआन्-ग्रन्थे मानवानां सर्वविधानां समस्यानां समाधानमस्ति । एवञ्च अयं ग्रन्थः पूर्णाङ्गजीवनविधानं बोधयति ।

विभिन्नविषयक-आयाताः (पङ्क्तयः)

  • आदेशात्मकाः आयाताः= १०००
  • निषेधात्मकाः आयाताः= १०००
  • भीत्यात्मकाः आयाताः= १०००
  • प्रतिज्ञात्मकाः आयाताः= १०००
  • दृष्टान्तात्मकाः आयाताः=१०००
  • इतिहासात्मकाः आयाताः= १०००
  • प्रशंसात्मकाः आयाताः= २५०
  • पूर्णतात्मकाः आयाताः=१००
  • उद्देश्यात्मकाः आयाताः=२५०
  • इतराः = ६६
  • आहत्य = ६२३६

विभिन्नाध्यायानां पङ्क्तीनां च प्रसिद्धिः

  • सूरा अर रहमान् = कुरआन्-शास्त्रस्य मुकुटः
  • सूरा अल बाकारा = कुरआन्-शास्त्रस्य सिंहासनम्
  • सूरा इयासिन्= कुरआन्-शास्त्रस्य मनः
  • सूरा अल-इखलास= कुरआन्-शास्त्रस्य एकतृतीयांश
  • सूरा अल-फतिहा= कुरआन्-शास्त्रस्य जननी
  • अयातुल कुरसी = कुरआन्-शास्त्रस्य मित्रम्

टिप्पणी

अनुवादाः

तथ्यानुसन्धानम्

मातृकाः

श्रव्य-दृश्यपरिकराः

Tags:

कुरआन् उत्पत्तिःकुरआन् संज्ञाकुरआन् विभिन्नविषयक-आयाताः (पङ्क्तयः)कुरआन् विभिन्नाध्यायानां पङ्क्तीनां च प्रसिद्धिःकुरआन् टिप्पणीकुरआन्अरबीभाषाइस्लाममतम्मुहम्मद्

🔥 Trending searches on Wiki संस्कृतम्:

आयुर्वेदः१००३५८विकिपीडियाजलम्क्षेमेन्द्रःस्मृतयः९ जूनदुष्यन्तःकारकम्कावेरीनदीएम् जि रामचन्द्रन्मधुकर्कटीफलम्जाम्बियाx9hqnसोमवासरःकाव्यमीमांसानव रसाःवेदान्तः४ जुलाई२६स्वामी विवेकानन्दःइण्डोनेशिया७९४जयशङ्कर प्रसादलेखा२५ अप्रैलऍमज़ॉन नदीसूरा अल-फतिहाविमानयानम्जिम्बाबवेसूत्रलक्षणम्आङ्ग्लभाषाआर्यभटःटेबल्-टेनिस्-क्रीडायो यो यां यां तनुं भक्तः...कर्मयोगः (गीता)उर्वारुकम्कोटिचन्नयौमिथकशास्त्रम्मोक्षःसमन्वितसार्वत्रिकसमयःआदिशङ्कराचार्यःसिरियाकैटरीना कैफरवीना टंडननवदेहली१३ मार्चमृत्तैलोत्तनचुल्लिःभगत सिंहदृष्ट्वा तु पाण्डवानीकं...मनसा, पञ्जाब्१९ अगस्तसङ्गणकम्हेन्री बेक्वेरल१८१४२५ सितम्बरकच्छमण्डलम्पञ्चतन्त्रम्कोस्टा रीकानाट्यशास्त्रम् (ग्रन्थः)बीभत्सरसःजूनफ्रान्सदेशःअष्टाध्यायीव्लादिमीर पुतिनवयनाट् लोकसभा मण्डलम्कारगिलयुद्धम्अलवरराँची🡆 More