अरबीभाषा

अरबी (अरबी: اَلْعَرَبِيَّةُ‎, अल्-अरबिय्याह् अथवा عَرَبِيّ, अरबीय्) एकः सामीभाषा अस्ति या प्रथमतः चतुर्थशताब्द्यां ई॰पू॰ । अरबजगतस्य लोकभाषा इस्लामधर्मस्य धार्मिकभाषा च अस्ति । अरब-जनानां नामधेयेन अस्य नामकरणं कृतम्, एतत् पदं प्रारम्भे पश्चिमे पूर्वईजिप्तदेशेन, पूर्वे मेसोपोटामिया-प्रदेशेन, पूर्वदिशि मेसोपोटामिया-देशेन, उत्तरे पूर्वलेबनानपर्वतैः उत्तरसिरियादेशेन च परिसीमिते अरब-प्रायद्वीपे निवसतां जनानां वर्णनार्थं प्रयुक्तं, यथा प्राचीनयूनानभूगोलशास्त्रज्ञाः प्रतीयन्ते । आईएसओ अरबीभाषायाः ३२ प्रकारेभ्यः भाषासङ्केतान् नियुक्तं करोति, यत्र तस्य मानकरूपं आधुनिकमानक-अरबी, साहित्यिकअरबी इति अपि उच्यते, यत् आधुनिकीकृतं शास्त्रीय-अरबीभाषा अस्ति । एषः भेदः मुख्यतया पाश्चात्यभाषाविदः मध्ये विद्यते; अरबीभाषिणः स्वयं सामान्यतया आधुनिकमानक-अरबी-शास्त्रीय-अरबी-योः मध्ये भेदं न कुर्वन्ति, अपितु उभौ अल्-अरबिय्यतु ल-फ़ुष्हा (اَلعَرَبِيَّةُ ٱلْفُصْحَىٰ वाक्पटु-अरबी) अथवा केवलं अल्-फ़ुष्हा (اَلْفُصْحَىٰ) इति निर्दिशन्ति ।

अरबी
اَلْعَرَبِيَّةُ
अल्-अरबिय्याह्
अरबीभाषा
लिखित-अरबी (नस्खलिपिः) इत्यत्र अल्-अरबिय्याह् इति
उच्चारणम् /ˈʕarabiː/, /alʕaraˈbijːa/
विस्तारः अरबसङ्घस्य देशाः, समीपस्थेषु देशेषु अल्पसङ्ख्याकाः, जम्बुद्वीपस्य, आफ्रिकायाः, यूरोपस्य केषुचित् भागेषु च
Ethnicity अरबजनाः, मध्यपूर्वस्य उत्तराफ्रिकायाः च मूलजनाः (भाषापरिवर्तनस्य परिणामस्वरूपम्)
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
२७ कोटिः (270 मिलियन्) आधुनिकमानक-अरबीभाषायाः द्वितीयभाषिकाः
भाषाकुटुम्बः
अफ्रो-एशियाटिक
  • सामी
    • पश्चिमसामी
      • केन्द्रीयसामी
        • उत्तर-अरबीय
          • अरबी
मानकरूपाणि
आधुनिकमानक-अरबी
उपभाषा(ः)
पाश्चात्य (मघरेबी)
औदीच्य (इजिप्तीय, मेसोपोटामीय, लेवन्तीय)
दाक्षिणात्य (प्रायद्वीपीय खातीय, हेजाजी, नाज्दी, येमनी च)
लिपिः अरबीलिपिः
अरबी-ब्रेल
अरबीजी
आधिकारिकस्थितिः
व्यावहारिकभाषा
Recognised minority language in
नियन्त्रणम्
भाषा कोड्
ISO 639-1 ar
ISO 639-2 ara
ISO 639-3 ara
Linguasphere 12-AAC
अरबीभाषा
बहुसङ्ख्यकरूपेण (श्यामहरित) अथवा अल्पसङ्ख्यकजनसङ्ख्यारूपेण (लघुहरित) देशिक-अरबीभाषिणां प्रकीर्णनम्
अरबीभाषा
अरबीभाषायाः राष्ट्रभाषायाः रूपेण (हरितवर्णीयः), राजभाषायाः रूपेण (कृष्णनीलवर्णीयः) क्षेत्रीय/अल्पसङ्ख्याकभाषायाः रूपेण (लघुनीलवर्णीयः) च प्रयोगः

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

इस्लाम्-मतम्ईजिप्तदेशःसिरिया

🔥 Trending searches on Wiki संस्कृतम्:

हिन्द-आर्यभाषासु अकार-विलोपनम्निम्बः२३ अप्रैलपुराणम्भारतीय उपमहाद्वीपः१५५४१४९२आङ्ग्लभाषागोदावरीनदीसागरःबर्केलियमकलिङ्गद्वीपःमत्स्यपुराणम्यज्ञःकालमानानियुद्धपुरस्काराःदिसम्बर १०विदुरःसुश्रुतःभट्टिसङ्गीतम्११ मईनैषधीयचरितम्जया किशोरी३१५१८१०रामानुजाचार्यःद टाइम्स ओफ इण्डियाचेन्नैऋषिभिर्बहुधा गीतं...श्रीधर भास्कर वर्णेकर१२५२१८८२१८०४ऐर्लेण्ड् गणराज्यम्क्रेत्स्मर-शेल्डन-महोदययोः व्यक्तित्व-सिद्धान्तः३ सितम्बरनात्सी पार्टीब्रह्मचर्याश्रमःटोर्रे देल ग्रेकोदक्षिण डकोटाभासःभारतीयसंस्कृतिःशौनकः१५४०पडुआ३६नवम्बर २७विपाशाआफ्रिकाखण्डःगङ्गानदीसूर्यमण्डलम्अट्लाण्टिक्-महासागरःप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)वेणीसंहारम्अल्बर्ट् ऐन्स्टैन्दशरूपकम्कालिफोर्नियाशान्तिपर्वव्याकरणयुधिष्ठिरःकेनडाअष्टाङ्गयोगःसाहित्यदर्पणःवाल्मीकिः🡆 More