मुहम्मद्

मुहाम्माद: तस्य शान्तिः भवतु'

(५७०-६३२) इस्लामधर्मस्य प्रवर्तक: आसीत्। अरबी उच्चारण मुहाम्माद् अस्ति । सः सत्यधर्मस्य प्रवर्तकः आसीत् । तस्य पिता आब्दुल्लाह: आसीत् । तस्य माता अमीना आसीत् ।

en:Muhammad

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

श्रीहर्षःकदलीफलम्भक्तिःउपनिषदः२११चाणक्यःअश्वघोषःजया किशोरीअन्तर्जालम्१७८८3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्नादिर-शाहःअङ्गुलीव्यामिश्रेणेव वाक्येन...मङ्गलवासरःलेलिह्यसे ग्रसमानः...संयुक्तराज्यानिलकाराःवराटिकाव्यायामःत्काव्यवृत्तयः१६४८अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याबुधवासरःकाव्यालङ्कारयोः क्रमिकविकासः३१ अक्तूबरकुन्तकःनवम्बर १८समन्वितसार्वत्रिकसमयःहठयोगःसंस्कृतभारतीउद्धरेदात्मनात्मानं...८२५मरीचिका (शाकम्)सीताफलम्नवरात्रम्सितम्बर ६यस्त्विन्द्रियाणि मनसा...जावाजे साई दीपकजेम्स ७ (स्काटलैंड)पी टी उषासाङ्ख्यदर्शनम्२५८मुङ्गारु मळे (चलच्चित्रम्)बराक् ओबामासुन्दरकाण्डम्६ मईभाषा१९०५पञ्चगव्यम्१६जनवरी ५धर्मःसंस्कृतवाङ्मयम्हिन्दीद्विचक्रिकातपस्विभ्योऽधिको योगी...८१६मीमांसादर्शनम्वाश्रीधर भास्कर वर्णेकर१४७८५३०🡆 More