नवाझ् शरीफ्

मियान् मुहम्मद् नवाझ् शरीफ् (Nawaz Sharif) (उर्दु / पञ्जाबी : نواز شریف, उच्चारणम् - ) (जननम् २५ डिसेम्बर् १९४९) पाकिस्थानस्य राजनीतिज्ञः उद्यमपतिश्च वर्तते । पाकिस्थाने सम्पन्ने २०१३ निर्वाचने मुस्लिम् लीग्-पक्षः जितः अस्ति । पाकिस्थानस्य महतः अस्य पक्षस्य अध्यक्षः अस्ति नवाझ् शरीफः । सः तृतीयवारं पाकिस्थानस्य प्रधानमन्त्री भविष्यति । पूर्वं १९९० तमस्य वर्षस्य नवम्बर्मासतः १९९३ तमस्य वर्षस्य जुलैमासपर्यन्तं, १९९७ तमस्य वर्षस्य फेब्रवरीमासतः १९९९ तमस्य वर्षस्य अक्टोबर्मासपर्यन्तं सः द्विः प्रधानमन्त्रिस्थाने आसीत् । इट्फक्-ग्रूप्-संस्थायाः स्वामी, यशस्वी उद्यमपतिः सः देशस्य महाधनिकेषु अन्यतमः अस्ति ।

नवाझ् शरीफ्
नवाझ् शरीफ् (2013)

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

काव्यम्३ फरवरीवायुपुराणम्हाडजोर्नी शल्यचिकित्सापुरुषसूक्तम्मेघदूतम्३६०२३२श्रेयो हि ज्ञानमभ्यासात्...आश्चर्यचूडामणिःनारिकेलम्भागवतपुराणम्किरातार्जुनीयम्जलम्उपनिषदःमाण्डूक्योपनिषत्सिलवासाबेल्जियम्हिन्दुदेवताःरजतम्मोहम्मद रफीमृच्छकटिकम्२१०ये तु सर्वाणि कर्माणि...हिन्दूधर्मःडेनिस रिचीनिरुक्तकार्त्तिकेयःटाइटेनियम् टेट्राक्लोराइड्महाकाव्यम्दक्षिणध्रुवीयमहासागरःआदिशङ्कराचार्यःव्याकरणग्रन्थाःकृष्णःयोगदर्शनस्य इतिहासः६९९अभिज्ञानशाकुन्तलम्महात्मा गान्धी१०८६ये तु धर्म्यामृतमिदं...मय्येव मन आधत्स्व...चारमीनार्तर्कसङ्ग्रहःकल्पना (अभिनेत्री)लकाराःमलयाळम्वाअथर्ववेदःविकिपीडियाकेनोपनिषद्योगस्थः कुरु कर्माणि...विष्णुःक्षेत्रक्षेत्रज्ञविभागयोगःपृथ्वीधर्मशास्त्रम्काव्यालङ्कारयोः क्रमिकविकासःदधिशशि तरूर्लातिनीभाषामम्मटःभारतीयप्रौद्यौगिकसंस्थानम्ये त्वक्षरमनिर्देश्यम्...१५६५लोकसभाद्वैतदर्शनम्उशनाःरक्तम्सरस्वतीकण्ठाभरणविद्यापीठम्जैनदर्शनम्संयुक्तराज्यानितिन्त्रिणीकाव्यप्रकाशःसचिन तेण्डुलकरअष्टाध्यायी🡆 More