उर्दू

उर्दू (उर्दू: اُردُو) एका हिन्द-आर्यभाषा अस्ति, दक्षिणजम्बुद्वीपे मुख्यतया भाष्यते । पाकिस्थानस्य राष्ट्रियभाषा लोकभाषा च अस्ति । भारतदेशे उर्दू इति अष्टम-अनुसूचीभाषा अस्ति, अनेकेषु भारतीयराज्येषु अपि अस्य आधिकारिकस्थितिः अस्ति ।

उर्दू
اُردُو
मानक उर्दू
उर्दू
नस्तालीक्-लिप्याम् उर्दू इति
उच्चारणम् [ˈʊrduː]
विस्तारः पाकिस्थानं भारतं
प्रदेशः भारतदेशे –
हिन्दी-उर्दूमेखला, दक्खन
पाकिस्थानदेशे –
सिन्धप्रदेशः (कराची, हैदराबाद्, सख्खर, मीरपुर खास् च)
Ethnicity उर्दूभाषी जनाः (हिन्दी-उर्दूमेखला मुस्लिम्, दक्खनजनाः, मुहाजिर् च)
स्थानीय वक्तारः ५.१ कोटिः भारते (२०११ जनगणना), १.५ कोटिः पाकिस्थाने (२०१८ जनगणना), ३० लक्षम् अन्यदेशे ।  (date missing)
द्वितीया उपयोक्ता – १४.९ कोटिः पाकिस्थाने (२०१८), १.२ कोटिः भारतदेशे (२०११)
भाषाकुटुम्बः
उपभाषा(ः)
दक्खनी
ढाकैया
रेख्ता
लिपिः
  • फारसी-अरबी (उर्दूवर्णमाला)
  • देवनागरी (अनधिकृतः)
  • रोमन-उर्दू (अनधिकृतः)
  • उर्दू-ब्रेल्
आधिकारिकस्थितिः
व्यावहारिकभाषा

Pakistan पाकिस्थानम् (राष्ट्रिय)
भारतम् भारतम्
(राज्य-अतिरिक्ताधिकारिक)

Recognised minority language in दक्षिण-आफ्रिका दक्षिण-आफ्रिका (संरक्षितभाषा)
नियन्त्रणम् राष्ट्रियभाषाप्रचारविभागः (पाकिस्थानम्)
राष्ट्रिय उर्दूभाषाविकासपरिषद् (भारतम्)
भाषा कोड्
ISO 639-1 ur
ISO 639-2 urd
ISO 639-3 urd
Linguasphere 59-AAF-q
उर्दू
  भारते-पाकिस्थाने क्षेत्राणि यत्र उर्दू आधिकारिक अथवा सह-आधिकारिकभाषा
  क्षेत्राणि यत्र उर्दू न आधिकारिक नैव सह-आधिकारिकभाषा

उर्दू हिन्दुस्थानीभाषायाः फारसीपञ्जिका इति वर्णितम् अस्ति ।

हिन्दीभाषा उर्दुभाषा च

भाषाकोविदाः हिन्दी उर्दूभाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा अरबीलिप्या लिख्यते । फारसी-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

दक्षिणजम्बुद्वीपःपाकिस्थानम्भारतम्भारतस्य आधिकारिकभाषाःहिन्द-आर्यभाषाः

🔥 Trending searches on Wiki संस्कृतम्:

स्वागतम्हर्षचरितम्दश अवताराःअडालज वाव१५३८वस्तुसेवयोः करः (भारतम्)राधाअर्जुनविषादयोगःमगधःप्राणायामः११९२१०जून १०गोकुरासस्यम्सर् अलेक्साण्डर् प्लेमिङ्ग्भारतीयदर्शनशास्त्रम्रघुवंशम्सिलवासामाण्डूक्योपनिषत्अधिवर्षम्धर्मक्षेत्रे कुरुक्षेत्रे...सेंड विन्सेन्ड ग्रेनदिनेश्चबुधःहठयोगः१९०७१३०४जेम्स ७ (स्काटलैंड)विकिपीडियाकालीशिवराज सिंह चौहानजूनदशरूपकम् (ग्रन्थः)अश्वघोषःस्थितप्रज्ञस्य का भाषा...अव्यक्तोऽयमचिन्त्योऽयम्...चातुर्वर्ण्यं मया सृष्टं...व्याकरणम्कर्मण्येवाधिकारस्ते...२३ मईमार्कण्डेयपुराणम्भारतम्यास्कःमिलानोबहूनि मे व्यतीतानि...शर्करादिसम्बर१८८३नारिकेलम्मानवसञ्चारतन्त्रम्गुरुत्वाकर्षणशक्तिःवेदव्यासःवैश्विकस्थितिसूचकपद्धतिःशिरोवेदनादक्षिणभारतहिन्दीप्रचारसभामातृगया (सिद्धपुरम्)सुखदुःखे समे कृत्वा...फरवरी १३सूर्यःकौशिकी नदीद्यावापृथिव्योरिदम् - 11.20नासाकोलकाताभाषाविज्ञानम्आग्नेयजम्बुद्वीपःपर्वताःपुष्पाणिसिलिकनअक्तूबर १२सरस्वतीनदी१०५८कदलीफलम्भगवद्गीताकारकम्🡆 More