स्वागतम्

क्रियानुसन्धानस्य अर्थः :-

विद्यालयीय कार्यप्रणाल्याः परिष्कारार्थं परिवर्तनार्थं च एषः कश्चन महत्वपूर्ण विधिः ।एतस्य अनुसारं शिक्षकः स्व शिक्षण समस्याः समाधातुं अस्य प्रयोगं कुरुते। प्रधानाचार्यः विद्यालयीय समस्याः समाधातुं वैज्ञानिकाध्ययनेन तत्र परिवर्तनं सम्पादयति। इयं च क्रियानुसन्धान प्रक्रिया, समस्या केन्द्रिता भवति। शोधकार्य प्रणाल्यां विद्यमान समस्याः समाधाय, तत्र परिवर्तनस्य आनयनं एतस्याः केवलं उद्देश्यं न, अपि तु क्रियानुसन्धानस्य माध्यमेन शिक्षायाः तादृश दैनिक समस्यानां समाधानं अध्यापकः स्व सहियोगिनां सहाय्येन प्रभाविरूपेण प्रस्तौति। एतेन शिक्षां अधिकोपयोगिनीं विधाय शैक्षिक समस्यानां समाधानं वैज्ञानिकरूपेण वस्तुनिष्ठरूपेण प्रमाणिकरूपेण च प्रस्तूयते।

क्रियानुसन्धानस्य महत्त्वं :-

शिक्षा लोकतन्त्राधारस्य सामाजिकपरिवर्तनस्य च एकं शक्तिशालि महत्त्वपूर्णं च यन्त्रं भवति।

क्रियानुसन्धानस्य विकासः :-

अस्य शुभारम्भः अमेरिका देशे अमवत्। द्वितीय विश्वयुद्धसमये सर्वप्रथमं "क्रियानुसन्धानम्" इति शब्दस्य प्रयोगः कोलियर् महोदयेन कृतः।

विकिपीडियायां परिभ्रमणम्

संस्कृतविकिपीडियायां परिभ्रमणार्थं मुखपृष्ठे गच्छतु, एकं विषयं चिनोतु यः भवते रोचते, तदनन्तरम् अन्वेषणम् आरभताम् । प्रत्येकेन पुटेन सह एका अन्वेषणमञ्जूषा अपि दृश्यते ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

जलमालिन्यम्इतालवी भाषामत्स्यपुराणम्क्रीडाओमान४४४११०६फरवरी १२मल्लक्रीडानाहं वेदैर्न तपसा...पितामाघमासःकाव्यम्दशरूपकम् (ग्रन्थः)सुबन्धुः४५३१४०५रामःअद्वैतवेदान्तःव्लाडिमिर लेनिनदश अवताराःस्कन्दस्वामीदिसम्बर २१उत्तररामचरितम्अष्टाध्यायीमैथुनम्वायुमण्डलम्आस्ट्रियाचन्दनम्विमानयानम्हिन्द-यूरोपीयभाषाःकोलकाताडॉनल्ड ट्रम्प११९भारतम्दौलतसिंह कोठारीशर्करावर्षः१२५९वृकःअर्थःमलेशियादेशाःउद्भटःचिन्ताब्चातुर्वर्ण्यं मया सृष्टं...अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या१९०७मानसिकस्वास्थ्यम्आनन्दवर्धनःअमिताभ बच्चनवैराग्यशतकम्मनोहर श्याम जोशीनाटकम् (रूपकम्)मिलानोनवम्बर १५सितम्बर ५माधवीभारतीयदार्शनिकाःशार्लेमन्यओशीनियाफरवरी १४फेस्बुक्श्रीधर भास्कर वर्णेकरजावाकालीफरवरी १५🡆 More