स्वशिक्षा

परिचयःसम्पादनम्विन्यासःविकिपीडियासम्पर्कःउल्लेखःसम्भाषणपृष्ठम्अवधेयम्पञ्जीकरणम्उपसंहारः

विकिपीडियायाः स्वशिक्षाविभागे स्वागतम्

विकिपीडिया बहूनां सहयोगेन निर्मितः कश्चन विश्वकोशः । भवानपि अत्र स्वीयं योगदानं कर्तुम् अर्हति । तदर्थम् इदं शिक्षणम् उपकरोति ।

लेखानां शैलीविषये सामग्रीणाञ्च विषये अत्र मार्गदर्शनं प्राप्यते । विकिपीडियासमाजस्य नीतिनियमानां विषये च अत्र ज्ञास्यते ।

इदं प्राथमिकं शिक्षणम् ।

प्रयोगपृष्ठम् इति यद् वर्तते तत्र अभ्यासः कर्तुं शक्यः । अत्र दोषाः भवन्ति चेत् न कापि बाधा । अतः भवान् यथेच्छं लेखितुम् अर्हति ।

अधुना लेखसम्पादनस्य अभ्यासः भवतु ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

विलियम ३ (इंगलैंड)१८ अगस्तमस्तिष्कम्अभिज्ञानशाकुन्तलम्हृदयशास्त्रक्षेत्रफलम्नवम्बर २६कन्कर्ड्४७९भक्तिःजार्ज १नारिकेलम्कांसाई अन्तर्राष्ट्रीय विमानस्थानक९४१कविःसमन्वितसार्वत्रिकसमयःसभ्यतारामायणम्स्कन्दपुराणम्विकिसूक्तिःअश्वत्थामाअक्षरधाम (गान्धिनगरम्)वेदान्तः१७३३करणम् (ज्योतिषम्)दूरवाणीसुभाषितानिथामस् हेन्रि हक्स्लिस्पेन्तिन्त्रिणीनव रसाःसामवेदःइण्डो-सिथियन्स् (साम्राज्यम्)हर्षचरितम्चम्पादेशः३७१मधुजीवाणुःदण्डीन तद्भासयते सूर्यो...पोताश्रयःप्रमाणम्एनगौतमबुद्धः१७६९मेघदूतम्यमनरास्या२७ सितम्बर२८ नवम्बर१४५६संशोधनस्य प्रयोजनानिमारिषस्संहतिः (भौतविज्ञानम्)छायाग्राहिकाहल्द्वानीस्नायुशास्त्रम्ब्रह्मचर्याश्रमःएलिज़बेथ २भरतः (नाट्यशास्त्रप्रणेता)मनुस्मृतिःमाण्डूक्योपनिषत्२९ जुलाई२२ सितम्बरकोलोम्बियाव्यजनम्भौतिकशास्त्रम्पर्वतारोहणक्रीडाउनउननिलियम१६४८अर्थशास्त्रम् (ग्रन्थः)विश्वामित्रः३३🡆 More