उदजन

उदजनः एकम् रासायनिकम् तत्वमस्ति, यस्य परमाणुक्रमाङ्कः १ इति। एषः सर्वस्मिन् तत्वेषु लघिष्ठः। तथा सामान्यतः अयम् वायौ द्विपरमाण्विकाणूनाम् कश्चित् वातकः, अर्थात् उदजनवातः इति। रंगहीनः, गंधहीनः, अविषाक्तः तथा अत्यंतः ज्वलनशीलः अयम्। अयम् ब्रह्मांडे पदार्थानाम् ७५% , अतएव सर्वेषु पदार्थेषु प्रचुरतमः च। बहूनाम् तारकानाम्, यथा सूर्यस्य परमघटकः, तथा तस्मिन् प्लाज्मा-अवस्थायाम् अवस्थितः। अधिकतः उदजनः पृथिव्याम् आण्विकरूपे विद्यमानः, यथा जले अथवा अन्येषु क्षामिक-यौगिकेषु। अस्य सर्वाधिकप्राप्तसमस्थानिकस्य (चिन्हं 1H इति) प्रत्येकः परमाणौ १ प्राणुः, १ विद्युदणुः तथा न कोऽपि निर्पेक्षाणुः।

गुणधर्माः

प्रदहनः

वायौ अम्लजनेन सह उदजनस्य प्रदहनः।‌
उदजन 
अन्तरिक्षयानस्य चालकयन्त्रम् अम्लजनः उदजनश्च दाहयति, ततः अतिवेगिता अदृष्टप्रायः प्रज्वाला उत्पादयति

उदजनवातः (द्विउदजनम् वा आण्विकः उदजनः) अतिज्वलनशीलः।

२H(वा) + O(वा) → २ HO(द्र) + ५७२ kJ (२८६ kJ/mol)

Tags:

जलतत्त्वम् (रसायनशास्त्रम्)ताराद्रव्यम् (भौतविज्ञानम्)परमाणुक्रमाङ्कःविद्युदणुःसूर्यः

🔥 Trending searches on Wiki संस्कृतम्:

बाय्सी५ दिसम्बरसिलवासाचाणक्यः१७८८जार्ज २आयुर्वेदःन्यायामृतम्रवीना टंडनशिक्षासंस्काराःकृष्णःदण्डीसावित्रीबाई फुलेप्रस्थानत्रयम्प्अल्लाह्द्वारकाद्वीपःनार्वेकाव्यप्रकाशःनक्षत्रम्हनुमज्जयन्तीअश्वघोषःअस्माकं तु विशिष्टा ये...१७८१मार्टिन राइलनदी१६९२२०१२जपान्फलम्गुरु नानक देवलाला लाजपत रायसरोजिनी नायुडु४१५मुङ्गारु मळे (चलच्चित्रम्)हनुमान्अप्रैल १३रामायणम्वाशिङ्टन्चिक्रोडःसिडनीपुनर्जन्मपिकःपञ्चाङ्गम्धर्मकीर्तिःविष्णुः१९०७संभेपूस्वसाट्यूप१६८०धर्मःहोशियारपुरम्जावासुबन्धुःविदिशापारस्करगृह्यसूत्रम्विश्ववारानवरात्रम्देशबन्धश्चित्तस्य धारणाहिन्दूधर्मःकालमेघःविकिःनैनं छिन्दन्ति शस्त्राणि...विशाखाव्यायामःजुलाईपक्षिणः🡆 More