अहोरात्रः

अयं भारतीयकालमानस्य कश्चित् महाघटकः अस्ति । २४होरात्मकस्य कालस्य दिवसः वासरः अथवा अहोरात्रम् इति नाम ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
  • एकं क्षणम् = ३ निमेषाः।
  • एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
  • एकं लघु =१५ काष्ठाः = २ मिनिट्स्।
  • एका नाड़ी (यस्य दण्डः इत्यपि वदन्ति ।) = १५ लघूनि
  • एकः मुहूर्तः = २ दण्डौ ।
  • एकः यामः (दिनस्य अथवा रात्रेः पादभागः) = ६ अथवा ७ मुहूर्ताः ।
  • एकं दिनम् अथवा एका रात्रिः = ४ यामाः अथवा प्रहराः
  • एकः यामः = ७.५ घट्यः।
  • अर्धदिवसः (दिनम् अथवा रात्रिः) = ८ यामाः ।
  • एकम् अहोरात्रम् = नाक्षत्रीयः दिवसः (यः सूर्योदयात् आरब्धः भवति ।)

बाह्यसम्पर्कतन्तुः

Tags:

भारतीयकालमानः

🔥 Trending searches on Wiki संस्कृतम्:

माधवः (ज्योतिर्विद्)३३८बेल्जियम्१४३८पियर सिमों लाप्लासकालाग्निरुद्र-उपनिषत्१४९२बाणभट्टःकालिदासःअर्जण्टिनाअलेक्ज़ांडर २केसरम्खुदीराम बोसअफगानिस्थानम्ब्रासीलमध्यप्रदेशराज्यम्दक्षिणकोरिया१७७९ओडिशीइव३३५८३८४२वाचस्पतिमिश्रःपादकन्दुकक्रीडावाहनम्नव रसाः५२८जुलियस कैसर१०६७८५८अच्छेद्योऽयमदाह्योऽयम्...उपपुराणानि१६२५ओमाहारोजा लक्जेम्बर्ग२३ जुलाईऋतुः७३१पेरु४१६संयुक्ताधिराज्यम्११०७श्कठोपनिषत्अक्षरम्प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्१२७८११तत्त्वशास्त्रम्१४०५जार्ज ११३६३१४७न्यायदर्शनम्परमहंस-उपनिषत्२००ईजिप्तदेशःटोनी ब्लेयरउत्तरमेसिडोनिया१०७७४ जूनन्‍यू जर्सीपतञ्जलिःविलियम ३ (इंगलैंड)४१५६९३४५९मार्गरेट थाचरभिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)पुराणम्रससम्प्रदायः🡆 More