काष्ठा

अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति । पञ्चक्षणानां समूहस्य काष्ठा इति वदामः ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
  • एकं क्षणम् = ३ निमेषाः।
  • एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
काष्ठा
काष्ठा
काष्ठा

Tags:

भारतीयकालमानः

🔥 Trending searches on Wiki संस्कृतम्:

सत्ययुगम्केनडाकिं पुनर्ब्राह्मणाः पुण्या...शिरोवेदनाहर्षचरितम्अन्ताराष्ट्रीयमहिलादिनम्२२ अगस्तरुय्यकःदार्चुलामण्डलम्भट्टनारायणःद्राविडीयभाषाःउद्भटःमुखपृष्ठंविशिष्टाद्वैतवेदान्तःइन्डियानाफलानिमन्ना डेधर्मानन्द दामोदर कोसम्बीनक्षत्रम्ब्रह्मदेशःविसूचिकामृच्छकटिकम्अभिषेकनाटकम्निवेशःपाणिनीया शिक्षावेणीसंहारम्दिङ्नागःजापानी भाषावर्णःक्रीडामहाभारतम्बिल्वःविश्वनाथः (आलङ्कारिकः)पृथिव्याः इतिहासःरजतम्भारतयवनसाम्राज्यम्वेदःमासचुसेट्‍सकीलोत्पाटिवानरस्य कथामनुस्मृतिःमहावीरःधर्मसारःलिपयःकेन्‍टकीजलम्त्वमेव माता च पिता त्वमेव इतिस्वप्नवासवदत्तम्ब्रह्मसूत्राणिजुलाई १०काव्यम्ज्योतिषशास्त्रस्य इतिहासःकैंटोनी भाषाविराट् कोहलीसाहित्यदर्पणःजया किशोरीभारतस्यफेस्बुक्शबरस्वामीतर्जनीन तदस्ति पृथिव्यां वा...१७७६तद्विद्धि प्रणिपातेन...शङ्कराचार्यःकुतस्त्वा कश्मलमिदं...स्विट्झर्ल्याण्ड्न जायते म्रियते वा कदाचिन्...जीवशास्त्रम्भासःअकिमेनिड्-साम्राज्यम्शब्दःवॉशिंगटन, डी॰ सी॰आनन्दवर्धनः🡆 More