जीवशास्त्रम्

जीवशास्त्रं यस्मिन् शास्त्रे विविधानां जीवानां समग्राध्ययनं विद्यते तच्छास्त्रं जीवशास्त्रं कथ्यते। समस्तप्राणिनां जीवनस्य सूक्ष्मरूपेण अवलोकनम् अध्ययनञ्च जीवशास्त्रस्य विषयः भवति।

भूमिका

जीवशास्त्रम्  जीवशास्त्रम् 
जीवशास्त्रम्  जीवशास्त्रम् 

क्षेत्रा:

  • चिकित्साशास्त्रम्
  • शालिहोत्रशास्त्रम्
  • तन्तुनाभशास्त्रम्
  • जीवरासायनम्
  • कोशाशास्त्रम्
  • जन्तुशास्त्रम्
  • सर्पशास्त्रम्
  • आन्दुवंशिकीशास्त्रम्
  • पादपशास्त्रम्
  • पशुशास्त्रम्

इत्यादयः

इतिहासः

वेदेषु अपि अनेके पादपा: पशव: च वर्णिता: सन्ति। वेदेषु सोमौषधिः वनराजः इति प्रशंसितः दृश्यते। तदा जनाः अश्वत्थकाष्ठेन पात्राणां निर्माणं कुर्वन्ति स्म। महाकाव्येषु अपि भारतीयजीवशास्त्रस्य महत्त्वम् दृश्यते। तैत्तिरीयसंहितायाम् पादपानाम् अङ्गानि वर्णितानि। उदयनः पृथ्वीनिरापर्ये पादपाः जीविनः इति प्रत्यपद्यत। बौद्धतत्वज्ञानी धर्मोत्तरः न्यायविदूतिकायाम् पादपानां निद्राम् अवर्णयत् (रात्रौ पत्राणि पिदधाति)। गुणरत्नः सद्दर्शनसमुच्चये जीवीनाम् स्वभावान् विवदते स्म। पराशरः वृक्षायुर्वेदग्रन्थे प्रभासंयोगम् अवर्णयत्। पराशरः पादपगणता अभिदधाति स्म। चरकसुश्रुतौ आन्दुवंशिक्याः मूलभूतानाम् अध्ययनम् अकुरुताम्। शालिहोत्राग्निवेषौ पशुवैद्यौ आस्ताम् । सुश्रुतः अपि महान् चिकित्सकः आसीत्।

अन्यानि द्रष्टव्यानि पृष्टानि

जीवविज्ञानसम्बद्धम्

जीविनां सम्बद्धं विज्ञानं जीवविज्ञानम् इति उच्यते । इदमिदानीं जीवविज्ञानं बहु प्रामुख्यं प्राप्यमाणम् अस्ति । तस्य कारणं जीववैविध्यस्य संरक्षणम् । जीवविज्ञानस्य आरम्भः सस्यविज्ञानं, प्राणिविज्ञानम् इति विभागद्वयेन जातः आसीत् । अद्य तस्मिन् शास्त्रे -

    १ जीवरचनाशास्त्रम्
    २ जीवरसायनशास्त्रम्
    ३ जैविकयन्त्रशास्त्रम्
    ४ जीवभौतशास्त्रम्
    ५ जैविकतन्त्रज्ञानम्
    ६ सस्यशास्त्रम्
    ७ जीवकणशास्त्रम्
    ८ जीववर्धनशास्त्रम्
    ९ परिसरजीवशास्त्रम्
    १० जीवविकासशास्त्रम्
    ११ वंशशास्त्रम्
    १२ सूक्ष्मजीवशास्त्रम्
    १३ नाडीविज्ञानम्
    १४ पुरातनजीवशास्त्रम्
    १५ औषधशास्त्रम्
    १६ जीवक्रियाशास्त्रम्
    १७ सैद्धान्तिकजीवशास्त्रम्
    १८ प्राणिशास्त्रम्

इत्यादयः बहवः विभागाः सन्ति । परिवर्त्यमानः परिसरः अपि जीवविज्ञानं विस्तारयन् अस्ति । परिवर्तनस्य अवसरे जायमानाः समस्याः, नूतनानां जीविनाम् उद्भवः, अबलानां जीविनां वंशस्य नाशः इत्यादयः सर्वे अपि विषयाः अस्य शास्त्रस्य वैशाल्यस्य कारणीभूताः सन्ति । अस्य जीवविज्ञानस्य वर्धनस्य अन्यत् अपि किञ्चन प्रमुखं कारणं नाम जीवविज्ञानिनः । तेषां सर्वेषां संशोधनानां कारणतः एव जीवविज्ञानस्य एतावती प्रगतिः जाता अस्ति ।


बाह्यबन्धुकानि

Tags:

जीवशास्त्रम् भूमिकाजीवशास्त्रम् इतिहासःजीवशास्त्रम् अन्यानि द्रष्टव्यानि पृष्टानिजीवशास्त्रम् जीवविज्ञानसम्बद्धम्जीवशास्त्रम् बाह्यबन्धुकानिजीवशास्त्रम्

🔥 Trending searches on Wiki संस्कृतम्:

सितम्बर ६१८६३आत्म६८९पारस्करगृह्यसूत्रम्सितम्बरआश्लेषाद्विचक्रिकाबालीअन्तर्जालम्वायुमण्डलम्पी टी उषासुन्दरकाण्डम्विकिस्रोतःप्रजातन्त्रम्कणादःपक्षिणःमहाराष्ट्रराज्यम्योगः५८७यवनदेशःलातिनीभाषा२२ दिसम्बर१२ फरवरीसाहित्यदर्पणःकाव्यविभागाःकुचः११८३भारतीयप्रौद्यौगिकसंस्थानम्कर्मण्येवाधिकारस्ते...अम्बिकादत्तव्यासःसङ्कल्पप्रभवान्कामान्...८९२रिच्मन्ड्मध्यमव्यायोगःजया किशोरीयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)एनचितकारा विश्वविद्यालयअण्टार्क्टिकामुम्बईविशाखायमनजे साई दीपकरसगङ्गाधरःमृच्छकटिकम्मार्च १४कैटरीना कैफचाणक्यःस्मान्ट्पेलियर्, वर्मान्ट्ओषधयःकाव्यवृत्तयःमाधवीबाणभट्टःरजतम्उत्तररामचरितम्मिका अल्टोलाकालिदासस्य उपमाप्रसक्तिःकुवलाश्वःश्रीहर्षःपर्यटनम्नासतो विद्यते भावो...3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्🡆 More