सस्तनः

सस्तनाः अस्थिमन्त: प्राणिन: सन्ति।

  • ते दुग्धेन स्वशिशून् भोजयन्ति। ते स्वशिशून् पालयन्ति।
  • ते उष्णरक्तवन्त: सन्ति।
  • तेषां शरीरं केशैः आवृतं भवति।
  • ते जरायुज: पशवः सन्ति। परं चत्वार: सस्तनाः अण्डजाः सन्ति।

अद्य ५४०० सस्तनजातयः लोके जीवन्ति। तेशु नीलतिमिङ्गिलः एव गरिष्ठः।

सस्तनाः विविधवातावरणेषु जीवन्ति। केचन सस्तनाः शीतलस्थानेषु वसन्ति। तेषां निरन्ध्राः केशाः सन्ति। उष्ट्रादयः मरौ वसन्ति। तिमिङ्गिलाः मत्स्यभेदाः च समुद्रे वसन्ति। वानराः वृक्षेषु वसन्ति।

चित्राणि

गणता

महासाम्राज्यम्: Biota

  • साम्राज्यम् Eukaryota (येषां कोशेषु कोशकेन्द्रम् अस्ति)
    • राज्यम्: Metazoa (येषाम् बहवः कोशाः सन्ति)
      • राज्यकम्: Eumetazoa (येषाम् ऊतयः सन्ति)
          • विभागम्: Chordata
            • लघुविभागम्: Chordata
              • श्रेणी: Mammalia
                • वर्गः: Artiodactyla
                  • कुटुम्बम्: Suidae (वराहः)
                  • कुटुम्बम्: Camelidae (ऊष्ट्रः)
                  • कुटुम्बम्: Cervidae (एणः)
                  • कुटुम्बम्: Bovidae (गौः)
                • वर्गः: Perissodactyla (अश्वः गण्डकः च)
                • वर्गः: Proboscidea (हस्थी)
                • वर्गः: Cetacea (तिमिङ्गिलः मत्स्यभेदः च)
                • Rodentia (मूषक:)
                • वर्गः: Lagomorpha (शशः)
                • वर्गः: Chiroptera (जतुः)
                • वर्गः: Primates (कपिः मनुष्यः च)
                • वर्गः: Carnivora

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

काशिकानादिर-शाहःकाव्यमीमांसास्त्रीपियर सिमों लाप्लासगद्यकाव्यम्अशास्त्रविहितं घोरं...मोहम्मद रफीचम्पादेशःजम्बुद्वीपः१४३५भारतम्मत्त (तालः)जे साई दीपकप्रशान्तमहासागरःअलङ्कारशास्त्रम्संहतिः (भौतविज्ञानम्)कर्मयोगः (गीता)सेम पित्रोडाकुतस्त्वा कश्मलमिदं...शर्कराविवाहसंस्कारःवेदव्यासः१२३८कुवैतविकिपीडियाबुल्गारियाहिन्द-यूरोपीयभाषाःमलेरियारोगःअश्वघोषःपी वी नरसिंह राव्सूत्रलक्षणम्वैश्विकस्थितिसूचकपद्धतिः७९४भारतस्य अर्थव्यवस्थाअनुबन्धचतुष्टयम्साङ्ख्यदर्शनम्यूरोपखण्डःकराचीरामायणम्चातुर्वर्ण्यं मया सृष्टं...२५ अप्रैलतैत्तिरीयोपनिषत्जार्जिया (देशः)योगदर्शनस्य इतिहासःहर्षवर्धनःभर्तृहरिःउपसर्गाःपञ्चमहायज्ञाःकोस्टा रीकासर्पगन्धःनलःकालिदासस्य उपमाप्रसक्तिःयाज्ञवल्‍क्‍यस्मृतिःबास्टन्माहेश्वरसूत्राणिमैथुनम्स्वास्थ्यम्व्यवसायः२६गाण्डीवं स्रंसते हस्तात्...ए आर् रहमान्नवम्बर ११०७. ज्ञानविज्ञानयोगः११ जूनत्रपुइस्रेलसंयुक्तराज्यानिध्जिम्बाबवे१९ जूनदृष्ट्वा तु पाण्डवानीकं...🡆 More