अश्वः

अश्वः एकः सस्तनपशुः अस्ति।

अश्वः
अश्वः
संरक्षणस्थितिः
Domesticated
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Mammalia
उपवर्गः Theria
इन्फ्रावर्गः Eutheria
गणः Perissodactyla
कुलम् Equidae
वंशः Equus
जातिः E. ferus
उपजातिः E. f. caballus
त्रिपदनाम
Equus ferus caballus
Linnaeus, 1758
पर्यायपदानि

48

अश्वः
अश्वधावनम्

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भाषाकुटुम्बानाम् सूचीचन्द्रःप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)नवम्बर १२संस्कृतम्हरियाणाचलच्चित्रम्हनुमज्जयन्तीगुग्लिमो मार्कोनीसमाजशास्त्रम्१८७६गिजुभाई बधेकाश्दशरूपकम्प्रत्याहारःवेनिसजार्जिया (देशः)नीलगिरिपर्वतःकावेरीनदीमम्मटःमालतीमाधवम्अग्रिजेंतो१५८५अल्बर्ट् ऐन्स्टैन्१७१७हर्बर्ट् स्पेन्सर्अभिजित् नक्षत्रम्आलिवर क्रामवेलरससम्प्रदायःशिक्षाबेलीज१२३१४६८पाणिनिःवेदःभारतीयसंस्कृतिःनीलःवनस्पतिविज्ञानम्सुभद्रा कुमारी चौहान४४५वारेसे१३७९विनायक दामोदर सावरकर७४८९१सुन्दरगढमण्डलम्अफगानिस्थानम्चीनदेशःद्वादशज्योतिर्लिङ्गानिपरित्राणाय साधूनां...टालाहासेवायु परिवहनभारतीयप्रौद्यौगिकसंस्थानम्नासिकासमय रैनाएलेन ट्यूरिंगजेफ़र्सन् सिटीगान्धिनगरम्पाकिस्थानम्सीताफरवरीसुश्रुतःदिशा पटानी२२ जून१३३५बादरायणःशिशुपालवधम्माणिक्यम्🡆 More