प्रभासंयोगः

सा प्रक्रिया यस्याम् पादपपत्राणि स्वस्मिन् स्थितेन रञ्जकेन सौर्यप्रभाम् अवशुष्यन्ति, तथा पार्थिवरसेन वायुनाश्च सह संयोगेन भोज्यम् मलम् च उत्पादयन्ति, तत् प्रभा-संयोगः अथवा प्रकाश-संश्लेषण कथ्यते। एतायै प्रक्रियायै पादपमूलः पार्थिवरसान् (जलम् खानिजपदार्थान् च) मृदायाः शोषयति। ततः पार्थिवरसाः स्यन्दनेन पत्रे यान्ति। वायौ उपस्थितम् विक्षामः द्वयाम्लजनेयः रंध्रात् पर्णे प्रविशति । पत्रेषु एकं पर्णहरितरञ्जकम् उपस्थितम् यत्  सौर्यऊर्जाम् शोषत्वा ताम् जलेन विक्षाम-द्वयाम्लजनेयेनच सह संश्लेषणेन भोज्यरूपे शर्करा (विक्षामोदितम्) मलरूपे प्राणवायुश्च उत्पादयति। अतः एव पर्णम् पादपस्य पाकशाला इति कथ्यते। एषा प्रक्रिया एव वायुमण्डले प्राणवायोः निर्माणस्य कारणं तथा पृथिव्याम् अन्यजैविकप्रक्रमाय ऊर्जायाः प्रदायिका।

प्रभासंयोगः
पादपपर्णेषु प्रभासंयोगः प्रतिपद्यते

निर्देशाः

  1. पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
  2. http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm

सम्बद्धाः लेखाः

Tags:

खानिजः

🔥 Trending searches on Wiki संस्कृतम्:

षष्ठीमैत्रेयीपाणिनीया शिक्षा१८८९७४७कण्णगीतर्कसङ्ग्रहःसंयुक्ताधिराज्यम्राजधर्मःअन्ताराष्ट्रीयमहिलादिनम्प्राचीन-वंशावलीमेल्पुत्तूर् नारायणभट्टःहिन्दुस्थानीभाषारथोद्धताछन्दःबुद्धियुक्तो जहातीह...आहारःकौसल्यापुराणलक्षणम्कुमारिलभट्टःबौद्धधर्मःउष्ट्रःधातुविमर्शः५३८ज्योतिषशास्त्रस्य इतिहासःपेयानिगोदावरीनदी५११फलानि२०१०योत्स्यमानानवेक्षेऽहं...दक्षिणकोरियाथ्३३५नारदःकांगो गणराज्यम्हरिद्रामहिमभट्टःजापानी भाषामापनप्रविधिःपेलेदर्शनानिहर्षचरितम्पक्षधरमिश्रःअर्जुनविषादयोगःवनस्पतिविज्ञानम्जीवशास्त्रम्जिह्वा१६१३इण्डोग्रीक्-साम्राज्यम्ओडिशीस्कन्दपुराणम्अनुष्टुप्छन्दःसांख्ययोगःभीमराव रामजी आंबेडकरउद्भटःप्रस्थानत्रयम्संस्कृतसाहित्येतिहासःजनवरी ३मोहनदास करमचन्द गान्धीयुद्धम्ओषधयःमोक्षःगाण्डीवं स्रंसते हस्तात्...वास्तुशास्त्रम्कबड्डिक्रीडाअरिस्टाटल्इन्डियानासूक्तयः🡆 More