कर्णः: श्रवण इन्द्रियम्

कर्णः पञ्चेन्द्रियेषु एकम् इन्द्रियम् अस्ति । मनुष्याणां द्वौ कर्णौ स्तः । वयं कर्णाभ्यां श्रुण्मः । ये कर्णाभ्यां श्रोतुम् असमर्थाः ते बधिराः । अयं कर्णः इन्द्रियेषु अन्यतमः । कर्णः श्रवणेन्द्रियम् अस्ति । अयं कर्णः आङ्ग्लभाषायां Ear इति उच्यते ।

Ear
कर्णः: श्रवण इन्द्रियम्
Human (external) ear
ल्याटिन् Auris
अङ्गक्रिया Auditory system
कर्णः: श्रवण इन्द्रियम्
मानवकर्णकुहरः
कर्णः: श्रवण इन्द्रियम्
मानवसहजकर्णः
कर्णः: श्रवण इन्द्रियम्
श्रवणेन्द्रियव्यवस्थाभागाः
कर्णः: श्रवण इन्द्रियम्
शशकर्णौ
कर्णः: श्रवण इन्द्रियम्
गोकर्णौ
कर्णः: श्रवण इन्द्रियम्
मार्जालकर्णौ
कर्णः: श्रवण इन्द्रियम्
गजस्य महाकर्णौ

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

६५५१६६६२२२वेङ्कटरामन् रामकृष्णन्नरसिंहनखस्तुतिःशुकसप्ततिः५ फरवरीमध्वाचार्यःवाल्मीकिःअलङ्कारशास्त्रस्य इतिहासःभारतस्य केन्द्रशासितप्रदेशाःमातृगया (सिद्धपुरम्)११७२शिलालेखःविषया विनिवर्तन्ते...६८७ऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)सिद्धान्तकौमुद्याः टीकाकाराःभौतिकी१६०४मिश्रेयसस्यम्१५६३पङ्क्तिच्छन्दःहेमचन्द्राचार्यःमाघःघानासञ्चारःऋष्यशृङ्गःअर्बियमभारतस्य सर्वोच्चन्यायालयःअष्टाध्याय्याः वार्तिककाराःविष्णु प्रभाकर१४६९८९८कुस्तुम्बरी७५६७१३१२भिक्षु अखण्डानन्दचम्पूकाव्यम्लोजबानम्प्रतिमानाटकम्न हि ज्ञानेन सदृशं...संयोगिताकर्णाटकराज्यम्१५९२मोल्दोवाभामहःहिन्दुस्थानीभाषाPratibha Patilज्योतिषस्य सिद्धान्तस्कन्धः७९२वार्त्तापत्रम्नव रसाःरक्तम्सुग्रीवःहाथरस१७२४०८. अक्षरब्रह्मयोगःहठप्रदीपिकाविद्याभूषणः (सङ्गीतकारः)४५२९३११६८४मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूची१४१९३२९६४२२८🡆 More