आण्डिस्

अण्डिस्-पर्वतम् दक्षिणामेरिकायाम् अस्ति। अमेसोन्-नदी अपि अस्मात् एव उद्भवति। अस्मिन् पर्वते अनेके वनानि सन्ति। चिन्चोना वृक्षात् शितज्वरभेषजम् लभते। वनेषु शृगालाः ल्लामा-उष्ट्राः मञ्जुगमनाः, वैनतेयाः इत्यादयः पशुपक्षिणः वसन्ति।

आण्डिस्
The Andes

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

ज्ञानकर्मसंन्यासयोगःअण्डोराओट्टो वॉन बिस्मार्कभारतेश्वरः पृथ्वीराजःपञ्चतन्त्रम्नव रसाः१६१५लन्डन्मार्जालःवाद्ययन्त्राणिरत्नावलीपुनर्जन्मविक्रमोर्वशीयम्पाणिनिःरजतम्हरिद्राभारतीयभूगोलम्प्रत्ययःगौतमबुद्धःशतपथब्राह्मणम्तैत्तिरीयोपनिषत्मदर् तेरेसाकारकम्मत्त (तालः)१८१८जर्मनभाषाबाणभट्टःकारगिलयुद्धम्बुद्धप्रस्थ4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःप्१६ अगस्तद हिन्दूकच्छमण्डलम्जीवनीजैनदर्शनम्ऍमज़ॉन नदीवेदाविनाशिनं नित्यं...२५ अप्रैलसोमवासरःनासिकास्वामी विवेकानन्दःफ्रान्सदेशःरूपकालङ्कारःक्षमा रावविकिमीडिया२८ अप्रैलध्कथाकेळिःसुरभिमाहेश्वरसूत्राणि०७. ज्ञानविज्ञानयोगःविद्या४४५हर्षवर्धनःनाटकम् (रूपकम्)सूत्रलक्षणम्१४कोस्टा रीकाहिन्दी साहित्यंमणिमालाहेन्री बेक्वेरलसिद्धिं प्राप्तो यथा ब्रह्म...वि के गोकाकजाम्बियाहर्षचरितम्नादिर-शाहः🡆 More