९ अक्तूबर: दिनाङ्क

}

९ अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकद्व्यशीतितमं (२८२) दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकत्र्यशीतितमं (२८३) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय ८३ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

  • १८६४ - रेजिनाल्ड् डैयर् ([[ब्रिटिष्साम्राज्यम्ब्रिटिशधिकारी )

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

९ अक्तूबर इतिहासः९ अक्तूबर मुख्यघटनाः९ अक्तूबर जन्म९ अक्तूबर मृत्युः९ अक्तूबर पर्व, उत्सवाः च९ अक्तूबर बाह्यानुबन्धाः९ अक्तूबर

🔥 Trending searches on Wiki संस्कृतम्:

१२३द्वितीयविश्वयुद्धम्अरबीभाषा१६३इण्डोनेशियाताण्ड्यपञ्चविंशब्राह्मणम्१४०नक्षत्रम्त्रिपिटकम् (बौद्धदर्शनम्)ममैवांशो जीवलोके...सिंहासनद्वात्रिंशिकापञ्चगव्यम्देशबन्धश्चित्तस्य धारणासमय रैनाएवमुक्त्वा हृषीकेशं...३९१नासावेदभाष्यकाराःपुराणलक्षणम्विविधसंस्थानां ध्येयवाक्यानिपुराणम्पीठम्फेस्बुक्जातकमालानक्षत्रप्रदूषणम्कणादः४४४अथ योगानुशासनम् (योगसूत्रम्)2.17 द्रष्टृदृश्ययोः संयोगो हेयहेतुःआनन्दवर्धनःकाव्यप्रकाशःसमन्वितसार्वत्रिकसमयःनेल्सन् मण्डेलाकेनडा१० जनवरीकैटरीना कैफ१६७४अत्रिःवैदिकसाहित्यम्वि के गोकाकमेघदूतम्मोक्षसंन्यासयोगःसाङ्ख्यम्मीमांसादर्शनम्चन्द्रलेखाप्याशतपथब्राह्मणम्संस्कृतसाहित्यशास्त्रम्सावित्रीबाई फुलेपक्षिणः८७४निवेश बैंकिंगएनउपमालङ्कारःजलम्१९००गद्यकाव्यम्श्वासरोगःकांसाई अन्तर्राष्ट्रीय विमानस्थानकभारविःरिपब्लिकन् पक्षःश्गृह्यसूत्रम्जम्बुद्वीपः१२ नवम्बरश्रीनिवासरामानुजन्८८ऐहोळेस्तोत्रकाव्यम्आइन्स्टाइनियमरसगङ्गाधरःठुमरिवन्दे मातरम्🡆 More