ग्रेगोरी-कालगणना

ग्रेगोरी-कालगणना (अपि प्रोक्ता पाश्चात्त्य-कालगणना, अथवा ख्रिष्टीय-कालगणना) त्वेका आन्तर्राष्ट्रिक-रूपेण प्रयुक्ता कालगणना-पद्धतिः अस्ति। एषा तु ग्रेगोरी त्रयोदशः इति ख्रीष्टीयपितृकेन (Pope) प्रवर्तिता आसीत्, तस्य च नाम्नि नामिता।

सन्दर्भाः

बाह्यसूत्राणि

Tags:

क्रैस्तमतम्

🔥 Trending searches on Wiki संस्कृतम्:

भारतीयदर्शनशास्त्रम्चन्द्रिकासोमनाथःविद्यासितम्बर २१नैषधीयचरितम्बास्केट्बाल्-क्रीडामामुपेत्य पुनर्जन्म...काव्यवृत्तयःसंभेपूस्वसाट्यूपतपस्विभ्योऽधिको योगी...महाभारतम्जेक् रिपब्लिक्जैनदर्शनम्११४५६ मईजिबूटी१८५३वेदान्तदेशिकःकलियुगम्स्कौट् तथा गैड् संस्थाचीनीभाषा१८५०सूत्रलक्षणम्११३७पाणिनीया शिक्षापुत्रः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चप्२१३अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यापुर्तगालमङ्गलःद्हास्यरसःशनिःतैत्तिरीयोपनिषत्१५९५१३९३१६ अगस्ततुलसीदासःनीलःजनवरी १८अस्माकं तु विशिष्टा ये...संस्काराःनादिर-शाहःविश्ववाराशब्दःरीतिसम्प्रदायःभासःकोपनहागनकणादःअयोध्याकाण्डम्वेदाङ्गम्केन्या१००६रत्नावलीइलेनॉइस्रामःपुराणम्५७७श्रीधर भास्कर वर्णेकरगाम्बियामङ्गलवासरः१६९२अण्टार्क्टिकाअन्ताराष्ट्रियः व्यापारःतर्कसङ्ग्रहः🡆 More