सहारा: आफ्रिकखण्डे एक: मरु:

सहारा Arabic: الصحراء الكبرى‎, aṣ-ṣaḥrā´ al-kubra, महामरुः।

सहारा: आफ्रिकखण्डे एक: मरु:
Sand dunes in the Sahara desert

सहारा एव पृथिव्याम् वरिष्ठः उष्णमरुः। सहारा उत्तर-अफ्रिकायाम् अस्ति। सहारा लोके ऊष्णतमः स्थानम् वर्तते। सहारायाम् विविधाः एणाः उष्ट्राः नकुलाः श्रृगालाः च वसन्ति।

सहारा: आफ्रिकखण्डे एक: मरु:
Sand dunes in the Sahara desert

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१८३वर्मांटथ्यालियमनिघण्टुछोटा भीमबार्बाडोसविद्याधर सूरजप्रसाद नैपालजिबूटीमद्रिद्रासायनिक संयोगःनियोनमलयाळलिपिःएडवर्ड ७वाग्देवीब्दक्षिण-आफ्रिकानेपालदेशःनहि प्रपश्यामि ममापनुद्याद्...चम्पादेशःमाओ त्से-तुंगहिन्दूधर्मः२२ मार्चसिन्धूनदीफिदेल कास्ट्रोममता ब्यानर्जीयूरोपखण्डःभारतीयजनतापक्षःजमैकाशिवःकोट ऐवरी (ऐवरी कोस्ट)विज्ञानेतिहासःछान्दोग्योपनिषत्अण्णा हजारेचक्रम् (योगशास्त्रम्)कालमेघःईरानदेवनागरीचन्द्रपुरम्भारतीयसंस्कृतेः मूलतत्त्वानिसोडियम६२९९८कुरआन्दशरथःआश्रमव्यवस्था३१ दिसम्बर८०मेनसुवर्णम्अव्ययम्९२७युनिकोड१६ अप्रैलपीटर महान (रूस)तैत्तिरीयोपनिषत्भाषाभट्टिकाव्यम्ऋग्वेदःआदिशङ्कराचार्यःअश्वमेधपर्वसावित्रीबाई फुलेअलङ्कारग्रन्थाःश्रीशङ्कराचार्यसंस्कृतसर्वकलाशालाधान्यम्भास्कराचार्यःकाव्यप्राकाशःब्रह्मदेशःमहाराष्ट्रराज्यम्जैनधर्मःबोरियमकोस्टा रीकावास्तुशास्त्रम्🡆 More