लेतुवाभाषा

लेतुवाभाषा (lietuvių kalba) भारतयूरोपभाषाजातेर्भाषास्ति। तां भाषां ४ प्रयुतो जना वदन्ति। लेतुवाभाषा लेतुवाया मुख्याया भाषया भवति।

लेतुवाभाषा
लेतुवाभाषा

एषा भाषा पुराणैवास्ति यथा तथा संस्कृतं सदृश्या भवति। उपमा:

  • संस्कृतेन - कस्त्वमसि। अस्मि स्वप्नस्तव तमसे नक्ते। अग्निं ददौ ते श्रदि तद विश्पतिर्देवस्त्वमसि।
  • लेतुवाभाषया - Kas tu esi? Esmi sapnas tavo tamsioje naktyje. Ugnį daviau tau širdy, tada viešpatis dievas tu esi.

Tags:

लेतुवा

🔥 Trending searches on Wiki संस्कृतम्:

१८६३११३७पारस्करगृह्यसूत्रम्क्होशियारपुरम्सेम पित्रोडापी टी उषालेलिह्यसे ग्रसमानः...२०११भारतस्य संविधानम्१६०२इलेनॉइस्चार्ल्सटन्२०१५गुप्तसाम्राज्यम्अक्षरं ब्रह्म परमं...जैनधर्मःसुन्दरकाण्डम्मृच्छकटिकम्१६ अगस्तशिक्षाअमावस्यानासतो विद्यते भावो...पतञ्जलिःश्रीहर्षःमोहम्मद रफीमध्यमव्यायोगःदेशबन्धश्चित्तस्य धारणामालविकाग्निमित्रम्मार्टिन राइलमार्च १४विद्याजनवरी १८जुलाईअशोकःअष्टाङ्गयोगःप्राचीनवंशावलीईशावास्योपनिषत्रिच्मन्ड्संभेपूस्वसाट्यूपमनुस्मृतिःकर्णाटकसङ्गीतम्सिद्धराज जयसिंह१६४८महात्मा गान्धी१८५०जी२०समन्वितसार्वत्रिकसमयःश्रीधर भास्कर वर्णेकरअभिज्ञानशाकुन्तलम्जिबूटीप्लावनम्८१६मोनाकोस्लम्डाग् मिलियनेर्अथ योगानुशासनम् (योगसूत्रम्)सलमान रश्दीयवनदेशः१६५४स्वप्नवासवदत्तम्Sanskritdocuments.orgविकिपीडियास्पेन्कथावस्तु३२६ मईकिरातार्जुनीयम्ब्🡆 More