भूगोलम्

भूगोलशास्त्रं पृथिव्याः विषयकं ज्ञानम् अस्‍ति । पृथिव्यां सप्त महाद्वीपा: सन्‍ति -- एशिया, यूरोप, अफ्रीका, उत्तर अमेरिका, दक्षिण अमेरिका, आस्ट्रेलिया, अण्टार्क्टिका ।

भूगोलम्
पृथिव्याः भौतिक-मानचित्रम् राजनीतक-सीमानि च

सन्दर्भाः

Tags:

अण्टार्क्टिकाअफ्रीकाआस्ट्रेलियाउत्तर अमेरिकाएशियादक्षिण अमेरिकापृथिवीमहाद्वीपायूरोप

🔥 Trending searches on Wiki संस्कृतम्:

पाणिनिःजुलाई १९१३.०४ ऋषिभिर्बहुधा गीतं.मार्गरेट थाचरऋग्वेदःसेनेगल६९३१५५२१३८६जडभरतःएषा तेऽभिहिता साङ्ख्ये...पेरु१०९७१६७५९३१०६२१६२५३५२७६९७१४५९९३३हार्वर्ड् विश्वविद्यालयःपुराणम्ब्रासीलजया किशोरीफ्रान्सदेशःसंस्कृतम्लोट् लकारःतत्त्वशास्त्रम्हितोपदेशः१६००१००७३१शूद्रकः३४९१७७५हिन्दुमहासागरःपनसफलम्८१४१४०५वेदान्तदेशिकःइण्डोनेशियाबोअ क्वोन्यामिमां पुष्पितां वाचं…भारविःशिम्बीसंस्कृतकवयः४०२११२७संयुक्ताधिराज्यम्३८८रामायणम्११६४मोहिनीयाट्टम्३३०४६८१७०१३१७रीतिसम्प्रदायःकोल्लेग्नोश्रीलङ्कासुबन्तम्टेनिस्-क्रीडा५४१३७६२३ जुलाई१११६३२१६२१वेदाङ्गम्🡆 More