सहारा: आफ्रिकखण्डे एक: मरु:

सहारा Arabic: الصحراء الكبرى‎, aṣ-ṣaḥrā´ al-kubra, महामरुः।

सहारा: आफ्रिकखण्डे एक: मरु:
Sand dunes in the Sahara desert

सहारा एव पृथिव्याम् वरिष्ठः उष्णमरुः। सहारा उत्तर-अफ्रिकायाम् अस्ति। सहारा लोके ऊष्णतमः स्थानम् वर्तते। सहारायाम् विविधाः एणाः उष्ट्राः नकुलाः श्रृगालाः च वसन्ति।

सहारा: आफ्रिकखण्डे एक: मरु:
Sand dunes in the Sahara desert

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भौतिकशास्त्रम्डयोस्कोरिडीस्मार्टिन राइलपञ्चतन्त्रम्यदा यदा हि धर्मस्य...इण्डोनेशियाब्रह्माविश्वनाथः (आलङ्कारिकः)महात्मा गान्धीशनिः१६८०बुधवासरःहोशियारपुरम्सितम्बर १७अक्षरं ब्रह्म परमं...सर्पण-शीलःसांख्ययोगः५३०१६४४मई १५परावृत्अप्रैल १३मनुस्मृतिःआश्लेषाचार्ल्सटन्पृथ्वीदीपावलिःसङ्गणकम्इष्टान्भोगान् हि वो देवा...वेदान्तःत्मङ्गलवासरःचितकारा विश्वविद्यालय१९०२विश्वकोशःकाव्यप्रकाशःउद्धरेदात्मनात्मानं...अम्बिकादत्तव्यासःब्सलमान रश्दीपञ्चाङ्गम्पतञ्जलिःक्षमा रावभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बे१३८७प्रतिमानाटकम्कफःमहाराष्ट्रराज्यम्गुप्तसाम्राज्यम्नासतो विद्यते भावो...लवणम्कालिदासःउपनिषद्१८८०१९०७उत्तराषाढाकिरातार्जुनीयम्ज्यायसी चेत्कर्मणस्ते...मेलबॉर्नसीताफलम्जावाअपि चेदसि पापेभ्यः...वलसाडमण्डलम्व्लादिमीर पुतिनसुनामी८९२प्लावनम्बाय्सी१४७८मुख्यपृष्ठम्🡆 More