वर्तुलकम्

एतत् वर्तुलकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् वर्तुलकम् अपि सस्यजन्यः आहारपदार्थः । एतत् वर्तुलकम् आङ्ग्लभाषायां Favabean इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Vicia faba इति । एतत् वर्तुलकं भारते सर्वत्र उपयुज्यते । अनेन वर्तुलकेन क्वथितं, व्यञ्जनं चापि निर्मीयते । एतत् वर्तुलकं चित्रान्न-पृथुक-उपमादिषु अपि योज्यते ।

वर्तुलकम्
वर्तुलकसस्यं, पुष्पं, फलं चापि
वर्तुलकम्
वर्तुलकस्य अन्तः दृश्यमानानि बीजानि
वर्तुलकम्
शुष्काणि वर्तुलकानि
वर्तुलकम्
वर्तुलकबीजानि

Tags:

आहारःउपमापृथुकाःभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

६९६क्मरीयमिपुत्रसंस्कृतसाहित्यशास्त्रम्स्१७७२ठुमरिअनिल कपूर१३ दिसम्बरकोटा मंडलस्वप्नवासवदत्तम्१९००अलङ्कारसम्प्रदायःआर्यभटीयम्अथ योगानुशासनम् (योगसूत्रम्)पानामागजः११४३मृगशिरामुख्यपृष्ठम्१५४४देवनागरीभामिनीविलासःथ्अष्टाध्यायीशाङ्ख्यायनब्राह्मणम्पूर्वमीमांसाकश्यपःउत्तरमेसिडोनियाराष्ट्रियमुक्तविद्यालयसंस्था (NIOS)विराटःवायु परिवहन४४४आसनम्अःकाव्यदोषाःचन्दनम्माइक्रोसाफ्ट्ईशावास्योपनिषत्कुचःविकिस्रोतःगद्दाफीसीतात्रिपिटकम् (बौद्धदर्शनम्)नैषधीयचरितम्महिमभट्टेन ध्वनिलक्षणे उद्भाविताः दश दोषाः।अन्नाद्भवन्ति भूतानि...इङ्ग्लेण्ड्१२४९प्रतिभा पाटिलमत्त (तालः)सोमालिलैंडविराट् कोहली१२ नवम्बरपुनर्जन्मकोलकाताजेम्स ७ (स्काटलैंड)मृच्छकटिकम्तेलङ्गाणाराज्यम्१० जनवरीऐतरेयब्राह्मणम्संयुक्तराज्यानिपक्ष्मविदुरःद्वाविमौ पुरुषौ लोके...अप्रैल १४फिरोझाबाद्संयुक्ताधिराज्यम्वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (योगसूत्रम्)प्राणायामःबेल्जियम्चाणक्यः🡆 More