आहारः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "आहारः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for आहारः
     साक्षात् अधः गच्छतु  आहारः ( ( शृणु) /ˈɑːhɑːrəhə/) (हिन्दी: आहार, आङ्ग्ल: Diet) नाम “आहर्यते गलादधो नीयत इति आहारः” । आहारः जन्तूनां जीवनस्य महत्त्वपूर्णं...
  • Thumbnail for क्षीरम्
    प्राणिजन्यः आहारः । अन्ये प्राणिजन्याः आहाराः तामसे वा राजसिके वा आहारे अन्तर्भवन्ति । परन्तु दुग्धं न तथा । एतत् यद्यपि प्राणिजन्यं तथापि सात्त्विकः आहारः । न...
  • उपसर्गाणाम् उदाहरणानिः: आदिशति, आगच्छति, आचारः, आहारः, आमोदः, आलिङ्गनम्...श...
  • Thumbnail for रागीधान्यम्
    रागीधान्यम् अत्यन्तं लेखना । अत्यन्तं बलवर्धकम् इति कारणतः श्रमिकाणां मुख्यः आहारः रागीधान्यम् । “रागी तु लाञ्छनः स्ताद्बहुदलकणिशश्च गुच्छकणिशश्च । तिक्तो...
  • श्रद्धात्रयविभागयोगस्य सप्तमः(७) श्लोकः । आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः यज्ञः तपः तथा दानं तेषां भेदम् इमं शृणु ॥ आहारः तु अपि सर्वस्य त्रिविधः प्रियः...
  • प्राणिजन्यः आहारः मांसाहारः इति उच्यते । भारतम् संस्कृतम् भारतस्य इतिहासः विज्ञानम्...
  • तण्डुलाः इव ओदनं कृत्वा भोक्तुं शक्यते । सामान्यस्य तण्डुलान्नस्यापेक्षया अयम् आहारः पौष्टिकः भवति ।\ कार्गजस्य निर्माणे । गृहनिर्माणे । द्रोणिनावादिनां निर्माणे...
  • Thumbnail for पीतशाल्मली
    उपयुज्यन्ते । अस्य वृक्षचर्मणः कषायं रोटिकाचूर्णेन सह उपयोगेन पौष्टिकः आहारः भवति । शिरसः अत्यष्णता निवारणार्थं पत्राणां रसेन शिरक्षालनं कुर्वन्ति ।...
  • Thumbnail for चणकः
    आङ्ग्लभाषायां Chickpea अथवा Bengal Gram इति वदन्ति । अश्वानां परमप्रियः आहारः चणकः यद्यपि वातकारकः तथापि घृतस्य योजनेन वातदोषः निवारितः भवति । हिरिमन्थः...
  • Thumbnail for गोधूमः
    Graminea कुले अन्तर्भवति । प्रायः जगति अधिकांशेषु देशेषु गोधूमः एव प्रधानः आहारः । बहुदुग्धः, क्षीरी, अरूपः, म्लेच्छभोजनः, यवनः, निस्तुषः, रसालः, सुमनाः...
  • Thumbnail for पेयानि
    उष्णीकृत्य पीयन्ते, कतिपय च शीतलम् एव पीयन्ते । एतानि पेयानि द्रवरूपस्य आहारः । तादृशानि कानिचित् पेयानि - काफीपेयम् चायम् दुग्धम् तक्रम् फलरसः कषायम्...
  • Thumbnail for तिलः
    वातस्य च विकारकः, मलावष्टम्भकः च । १९. तिलस्य पिण्याकः धेनूनां पुष्टिकरः आहारः । २०. तिलात् निष्कासितं क्षारं मधु दधि च योजयित्वा सेवन्ते चेत् मूत्रावरोधः...
  • Thumbnail for घृतम्
    घृतम् अपि सस्यजन्यः आहारः न, अपि तु प्राणिजन्यः आहारः । घृतम् आङ्ग्लभाषायां Ghee इति उच्यते । प्राचीनात् कालात् अपि घृतम् आहारत्वेन तथैव औषधत्वेन अपि...
  • Thumbnail for वटवृक्षः
    पर्श्वयोः आरोपयन्ति । उद्यानानां शोभावर्धनार्थं च संवर्धयन्ति । अस्य पर्णानि गजानां प्रियः आहारः । अस्य निर्यासः मूलानि च आयुर्वेदचिकित्सायाम् उपयोजयन्ति ।...
  • Thumbnail for यावानलः
    यावानलः, रक्तः यावानलः च इति । कर्णाटकस्य उत्तरभागे तु यावानलः प्रतिदिनस्य आहारः । तत्र गोधूमस्य रोटिकां वा, तण्डुलस्य ओदनं वा न सेवन्ते । अपि तु प्रतिदिनं...
  • Thumbnail for मधुकर्कटीफलम्
    ’ए’जीवसत्त्वम् अपि आधिक्येन भवति । २. मधुकर्कटी वर्धमानानां बालानां कृते उत्तमः आहारः एषः । ३. पक्वतादशायां मधुकर्कटी जीवसत्त्वस्य आकरः भवति । ४. पक्वायाः मधुकर्कटयाः...
  • भवति । तेन च कृषिक्षेत्रे उत्तमधान्यादीनाम् उत्पादनं भवति । अनेन मानवानाम् आहारः प्राप्तः भवति स्म । यदा वननाशात् भूमण्डले उष्णता अधिका सञ्जाता तदा । वृष्टिः...
  • Thumbnail for इक्षुरसः
    आङ्ग्लभाषायां Sugarcane Juice इति वदन्ति । अयम् इक्षुरसः अपि सस्यजन्यः आहारः । अस्य इक्षुरसस्य सज्जीकरणावसरे एव अपेक्षानुसारं निम्बूकरसः, शुण्ठी, हिमम्...
  • Thumbnail for बागलकोटेमण्डलम्
    प्रदेशिकभाषा। भाषणशैली विशिष्टा अस्ति । यावानलः, गोधूमः च एतेषां प्रधानः आहारः । कृषिप्रधानस्य अस्य मण्डलस्य वाणिज्यमपि समृद्धम् एव अस्ति । ६५% जनाः कृषिम्...
  • Thumbnail for कदलीफलरसः
    कदलीफलस्य रसः एव कदलीफलरसः । कदलीफलरसः न तावान् द्रवमयः आहारः । किञ्चित् प्रमाणेन घनरूपः भवति कदलीफलरसः । एतत् कदलीफलम् आङ्ग्लभाषायां Banana इति उच्यते...
  • कर्णौ स्थानं श्रोत्रमिन्द्रियं दिशो देवताः। जिह्वा स्थानं वागिन्द्रियं सरस्वती देवता। एतच्चान्यषामपि स्थानादीनामुपलक्षणम्।। 12-245-9 आहारः शब्दादिग्रहः।।
  • आहारः, पुं, (आङ् + हृ + घञ् ।) द्रव्यगलाधः- करणं । तत्पर्य्यायः । जग्धिः २ भोजनं ३ जेमनं ४ लेपः ५ निघषः ६ न्यादः ७ । इत्यमरः ॥ जमनं ८ विघषः ९ इति तट्टीका
  • यद्-हित-अहितम्, उचिते च अहिते वर्ज्ये क्रमः, सेव्ये च अनुचिते क्रमः,यथाप्रकृति आहारः च मलायनगद-औषधं, भविष्यतां रोगाणाम् अनुत्पत्तौ यद् औषधं च, धीमता आत्मसुखार्थिना
  • यः कृमिः जुगुप्सावहे स्थले उत्पद्यते तस्य आहारः अपि तादृशः जुगुप्साकरः भवति । दुष्टे वातावरणे उत्पन्नः दुष्टाभिः भावनाभिः पोषितः भवति इत्यर्थे अस्य प्रयोगः
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

डयोस्कोरिडीस्सूरा अल-अस्रवासांसि जीर्णानि यथा विहाय...किरातार्जुनीयम्त्रिविक्रमभट्टःनेपालदेशः१८१८नक्षत्रम्उपसर्गाःवार्तकीशर्कराजीवनीसागरःकर्मयोगः (गीता)अव्यक्ताद्व्यक्तयः सर्वाः...यवद्वीपफेस्बुक्सिद्धिं प्राप्तो यथा ब्रह्म...आर्गनदमण दीव चबीभत्सरसःदर्शन् रङ्गनाथन्लेबनानकोस्टा रीकाजार्जिया (देशः)प्रकरणम् (दशरूपकम्)हेन्री बेक्वेरल०७. ज्ञानविज्ञानयोगः३४अक्षरमालामहाभाष्यम्पञ्चतन्त्रम्गौतमबुद्धःवात्स्यायनःलाला लाजपत रायबाणभट्टःअष्टाङ्गयोगःमालाद्वीपःस्मृतयःशिश्नम्जाम्बियाबिहार विधानसभाDevanagariमानवविज्ञानम्कालिदासस्य उपमाप्रसक्तिःअण्डोरावेदः२९ अप्रैलविशेषः%3Aअन्वेषणम्इस्लाम्-मतम्उर्वारुकम्९ जूनसावित्रीबाई फुले१० जनवरीअन्ताराष्ट्रियः व्यापारःमयि सर्वाणि कर्माणि...१४३५फ्रान्सदेशःमेघदूतम्ध्१५२५शाब्दबोधःरीतिसम्प्रदायःभूटानमायावादखण्डनम्ब्रूनैअभिज्ञानशाकुन्तलम्वीर बन्दा वैरागीअन्तर्जालम्ऍमज़ॉन नदीनाट्यशास्त्रम् (ग्रन्थः)🡆 More