पक्ष्म

पक्ष्म शरीरस्य किञ्चन अङ्गम् अस्ति । आङ्ग्लभाषायां पक्ष्म Eyelid इति उच्यते । बाह्येभ्यः अवरोधेभ्यः नेत्रस्य रक्षणं करोति पक्ष्म ।

पक्ष्म
पक्ष्म

सम्बद्धाः लेखाः

Tags:

नेत्रम्

🔥 Trending searches on Wiki संस्कृतम्:

शिवताण्डवस्तोत्रम्अष्टाध्याय्याः वार्तिककाराःब्रह्मसूत्रभाष्यम्आरण्यकम्विश्वनाथः (आलङ्कारिकः)१६०९आङ्ग्लभाषाअर्बियममहादेवभाई देसाईमातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचीविकिमीडियाशब्दकल्पद्रुमःमाण्डूक्योपनिषत्विद्याभूषणः (सङ्गीतकारः)वाल्मीकिःनक्षत्रम्मार्शलद्वीपःऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)अष्टाङ्गयोगःरावणःघटोत्कचःमदनमोहन मालवीयविराट् कोहलीवेदाङ्गम्शिश्नम्१५२३तमिळनाडुराज्यम्चार्वाकदर्शनम्सूत्रलक्षणम्सुकर्णोयदा यदा हि धर्मस्य...अलङ्कारशास्त्रम्३४प्रकाश राज१५४८१०६२पाकिस्थाने हिन्दूधर्मःतत्त्वज्ञानम्५४आत्मसंयमयोगःमालतीमाधवम्श्रीकृष्णविलासकाव्यम्१५९५मत्तविलासम्लास एंजलसविकिपीडिया७९५उर्वारुकम्उत्तररामचरितम्बि.आर्.अम्बेड्करःनासिका१६१०अम्बेडकरनगरमण्डलम्माहेश्वरसूत्राणि१५३२विष्णुपुराणम्७५६त्रिविक्रमभट्टःभारतम्५८शिल्पशास्त्रम्मोल्दोवाअमरकोशःभट्टिकाव्यम्पञ्चचामरम्ब्रह्मैव जीव-जगत्-ईश्वराःसिल्भरआलङ्कारिकाःशिलालेखःकुमारसम्भवम्बन्कुर🡆 More