राष्ट्रियपर्वाणि

उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः कालिदासः उत्सवप्रियाः खलु मनुष्याः” (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु 'पर्व' इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति । तादृशाः उत्सवाः चतुर्धा विभज्यन्ते ।

राष्ट्रियपर्वाणिहिन्दुधर्मः

हिन्दुधर्मःइतिहासः

राष्ट्रियपर्वाणिPortal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

राष्ट्रियपर्वाणि धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति एव । धार्मिकपर्वाणि प्रादेशिकपर्वाणि जयन्त्युत्सवान् च तत्सम्बद्धाः केवलम् आचरन्ति । ऐक्य-स्नेह-धर्मबुद्धीनां वर्धनेन सह दैहिक-मानसिक-आरोग्यवृद्धिः, शान्तिः, इन्द्रियनिग्रहादिद्वारा श्रेयःसाधनमेव एतेषां सर्वेषां पर्वणां मूलोद्देशः । राष्ट्रियपर्वणाम् आचरणेन "वयं सर्वे भारतीयाः" इति ऐक्यं वर्धते । तादृशानि ५ पर्वाणि राष्ट्रियपर्वाणि इति घोषितम् अस्ति भारते सर्वकारेण एव । तानि च -

Tags:

कालिदासः

🔥 Trending searches on Wiki संस्कृतम्:

कणादःक्लेशोऽधिकतरस्तेषाम्...कल्पःनागेशभट्टःविक्रमोर्वशीयम्पुरुषः (वेदाः)ध्यानम्उत्तराखण्डराज्यम्नासिकासूरा अल-अस्रहर्षवर्धनः१००राजस्थानम्१५३०जया किशोरीटाउन्सविलहिन्दुदेवताः१४३विशाखदत्तःपुर्तगालभास्कराचार्यःद्वैतदर्शनम्भारतीय-सूची१६८३भारतीयप्रौद्यौगिकसंस्थानम्संयुक्तराज्यानिअफगानिस्थानम्प्रस्थानत्रयम्मोक्षःत्वमेव माता च पिता त्वमेव इतिअथ चित्तं समाधातुं...मुख्यपृष्ठम्उत्तररामचरितम्न्यायःमकरराशिःकराचीविज्ञानम्कालिदासःमुण्डकोपनिषत्६००नेताजी सुभाषचन्द्र बोसयदा यदा हि धर्मस्य...सु (उपसर्गः)मृच्छकटिकम्जैनदर्शनम्अशोकः६९९मातृदिवसःमनुस्मृतिःमाघःबीजिङ्ग्गोमायुदुन्दुभिकथासुन्दरकाण्डम्बेल्जियम्विहाय कामान्यः सर्वान्...वाव्याकरणग्रन्थाःशृङ्गारशतकम्वर्षःतैलम्१६८६व्याकरणम्तं तथा कृपयाविष्टम्...क्षमा रावस्११५९बुल्गारियाज्योतिषम्स्पेन्माण्डूक्योपनिषत्कौसल्याआन्ध्रप्रदेशराज्यम्पारस्करगृह्यसूत्रम्🡆 More