कालिदासः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "कालिदासः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • कालिदासः संस्कृतकाव्यपरम्परायां महाकविः वर्तते। सः कविकुलगुरुः इति प्रसिद्धः। किंवदन्त्यानुसारं सः विक्रमादित्यस्य नवरत्नेषु अन्यतमः आसीत्। तस्य नामः काल्या:...
  • वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ - कालिदासः । २) इन्द्रवज्रा - प्रतिपादे एकादशाक्षराणि भवन्ति । लक्षणम् - स्यादिन्द्रवज्रा...
  • Thumbnail for कालिदासजयन्ती
    विश्वसाहित्ये संस्कृतभाषायां महत्वपूर्णं स्थानं प्राप्तवान् । कालिदासः महाकविः कविकुलगुरुः इति च प्रसिध्दः अस्ति । भारतदेशे कालिदासमहाकवेः जयन्तिन्त्युत्सवं...
  • Thumbnail for मेघदूतम्
    मेघदूतं खण्डकाव्यमस्ति, यस्य रचयिता महाकविः कालिदासः। काव्यमिदं पूर्वमेघदूतम्, उत्तरमेघदूतम् इति खण्डद्वये विभक्तमस्ति । काव्येस्मिन् १काचित् विरह-गुरुणा...
  • आसन् | ते धन्वन्तरी, क्षपणकः, अमरसिंहः, शङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः, वररुचिः च, श्रेष्ठाः कवयः महान्तः वैद्याः, विज्ञानिनः, खगोलशास्त्रज्ञाः...
  • Thumbnail for गुप्तसाम्राज्यम्
    चित्रकला शिल्पकला साहित्यम् च् अवर्धन्त। तस्य सभायां नवरत्नानि अवसन् तेषु कालिदासः एकः कुमारगुप्तःI विक्रमादित्यस्य द्वितीयः पुत्रः आसीत्। सः महेन्द्रादित्यः...
  • Thumbnail for कालिदासमहोत्साहः
    कालिदासमहोत्साहः (वर्गः कालिदासः)
    नैकश्लोकोपि कण्ठस्थः किन्तु प्राध्यापकोऽस्म्यहम्॥ अनन्तरं स्वमहोत्सवे कालिदासः स्वयमेव द्वारपालस्थानीयः प्राह - यस्मिन्नवन्तिनगरे नृपतेः सभायां यन्नामसंस्मरणतः...
  • Thumbnail for ॐ
    इति वेदाः प्रतिपादयन्ति। वेदारम्भे एतस्य अक्षरस्य उच्चारणं भवति । यथाह कालिदासः स्वकीये रघुवंशे- वैवस्वतो मनुर्नाम माननीयो मनीषिणाम्। आसीन्महीक्षितामाद्यः...
  • विवाहानन्तरं वास्तविकतां ज्ञात्वा राजकुमारी दुःखिता भूत्वा काल्याः प्रार्थनां कर्तुं पतिं निवेदयति। काल्याः अनुग्रहेण कालिदासः पण्डितः अभवत् इति कथा श्रूयते ।...
  • व्यवस्थापनीयो भवति। अस्मादेव हेतोः जैमिनेः समयविषयेऽपि मतभेदा विद्यन्ते− १) कालिदासः रघुवंशे जैमिनिमुल्लिलेख− ‘महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा’...
  • Thumbnail for कुम्भोत्सवः
    अस्ति । उज्जयिनी विक्रमादित्यस्य राजधानी आसीत् । अत्र एव विक्रमस्य सभायां कालिदासः अपि आसीत् । उज्जयिन्याः किञ्चित् अग्रे नर्मदानद्याः तटे 'ओङ्कारेश्वरः'...
  • शिवस्य सम्भाषणं श्रुत्वा ततः गन्तुम् इष्टवती तदा अनल्पकल्पनामूर्तिः कविः कालिदासः सर्वथाऽभिनवां मर्मस्पर्शिनीं च उपमां प्रस्तौति - मार्गाचलव्यतिकराऽऽकुलितेव...
  • Thumbnail for परशुरामः
    तीव्रनिष्ठया तपः कुर्वन् महेन्द्रपर्वते इदानीमपि अस्ति इति विश्वस्यते। महाकविः कालिदासः रघुवंशस्य एकादशे सर्गे शिवधनोः भङ्गोत्तरस्य अवसरे परशुरामस्य वर्णनं करोति।...
  • Thumbnail for उज्जयिनी (प्राचीनभारतम्)
    ‘नवरत्ननाम्ना’ प्रसिद्धाः आसन् । तस्मिन् काले उज्जयिनी राजधानी आसीत् । कालिदासः स्वीये काव्ये मेघदूते उज्जयिनीवर्णन अत्यन्तम् उत्तमतया कृतवान् । अग्रे...
  • वानप्रस्थाश्रमस्य व्यवस्थां पूर्वजाः मुनिकविजनाः मुक्तकण्ठं प्रशंसन्ति । कविकुलगुरुः कालिदासः शाकुन्तलनाटके रमणीये चतुर्थाङ्के शकुन्तलापतिगृहगमनमभिवर्णयन् कण्वमुखादस्याश्रमस्य...
  • Thumbnail for ओषधयः
    आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति। महाकविः कालिदासः रघुवंशे कथयति यत्, आयौ शेषे सत्येव ओषध्युपायः फलं यच्छति इति। नृपतेर्व्यजनादिभिस्तमो...
  • Thumbnail for योगिन्येकादशी
    नाम, महत्त्वं च पृच्छति, तदा वासुदेवः कथामेनां कथयति। मेघदूते महाकविः कालिदासः कस्यचित् शापितस्य यक्षस्य विषये उल्लिखति। मेघदूते सः यक्षः मेघमेव दूतं...
  • अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदंकृतम् ॥ इति । महाकविः भासः स्वस्य नाटकेषु, तथा कालिदासः माघः भारविः च स्वेषां काव्येषु अर्थशास्त्रस्य तत्वानि, चाणक्यः यथा आचचक्षे...
  • Thumbnail for रघुवंशम्
    अन्तिमः सर्गः अग्निवर्णस्य गर्भवत्याः महाराज्ञ्याः शासनाचरणेन समं समाप्यते। कालिदासः अग्निवर्णपरवर्तिनां राज्ञाम् अपि वर्णनं चिकीर्षति स्म, परम् असौ कालेन कवलीकृतः...
  • Thumbnail for नाशिकमण्डलम्
    नाम 'नाशिक' अभवत् इति जनाः मन्यन्ते । संस्कृतसाहित्यकारेषु वाल्मीकिः, कालिदासः, भवभूतिः इत्यादयः नाशिकमण्डले स्थित्वा लेखनम् अकुर्वन् । मोघलाधिपत्यकाले...
  • कालिदासः
  • कालिदासः, पुं, (काल्याः दासः । संज्ञायां ह्रखः ।) स्वना- मख्यातकविः । तत्पर्य्यायः । रघुकारः २ मेधारुद्रः ३ कोटिजित् ४ । इति त्रिकाण्डशेषः ॥ स तु
  • कालिदासः(काल्याः दासः) महान् संस्कृतकविः नाटककारः च आसीत्। सः कविकुलगुरुः इति ख्यातः। सः गुप्तकाले अवसत्। सः उज्जयिन्यां विक्रमादित्यस्य सभायां नवरत्नेषु
  • प्रतिष्ठा भ्रुवि भूरिधा । भावकस्तु कविः प्रायो न भजत्यधमां दशम् ।। "नऽिति कालिदासः । पृथगेव हि कवित्वाभ्दावकत्वं, भावकत्वाच्च कवित्वम् । स्वरुपभेदाद्विषयभेदाच्च
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

ओट्टो वॉन बिस्मार्ककाव्यभेदाःभास्कराचार्यः२०१२अधिभूतं क्षरो भावः...उदय कुमार धर्मलिङ्गम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यात्वमेव माता च पिता त्वमेव इति१२४नीजेमई९४२फरवरी १३माघमासःकैवल्य-उपनिषत्हनुमान बेनीवालकदलीफलम्स्वप्नवासवदत्तम्फरवरी १५उपनिषद्मगहीभाषाअष्टाङ्गयोगःओषधयःकालिदासस्य उपमाप्रसक्तिःनरेन्द्र सिंह नेगीब्रह्मयज्ञःऋग्वेदःविशिष्टाद्वैतवेदान्तः९२५सेंड विन्सेन्ड ग्रेनदिनेश्चचन्दनम्बुद्धजयन्तीयथैधांसि समिद्धोऽग्निः...१८०९कर्णाटकराज्यम्ह्ट्रेन्टन्नेताजी सुभाषचन्द्र बोसजून १९१७६४करीना कपूरजरागोजाकूडलसङ्गमःभगवद्गीतामलागासिडनीसंस्कृतसाहित्यशास्त्रम्बेट्मिन्टन्-क्रीडारसःतुर्कीचंद्रयान-3मम्मटःस्लम्डाग् मिलियनेर्सर्वपल्ली राधाकृष्णन्स्विट्झर्ल्याण्ड्हिन्द-यूरोपीयभाषाःकात्यायनअद्वैतसिद्धिःडोमोनिकन रिपब्लिक४ फरवरीजैमिनिःअशोक गहलोत२६४गढवळिभाषाशाम्भवीमेघदूतम्द्वितीयविश्वयुद्धम्काशिकाहिन्दी🡆 More