ओषधयः

ओषधिः स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः। तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३,४७,००० विधाः ओषधयः जीवन्ति। ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन पर्णहरिद्वर्णकेन वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।

वनस्पतिः/Plantae
ओषधयः
जैविकवर्गीकरणम्
अधिजगत् Eukaryota
(अश्रेणिकृतः) Archaeplastida
जगत् (जीवविज्ञानम्) पादपाः
Haeckel, 1866[सत्यापनम् आवश्यकम्]
उपविभागीयस्तरः

Green algae

  • Chlorophyta
  • Charophyta

Land plants (embryophytes)

  • Non-vascular land plants (bryophytes)
    • Marchantiophyta—liverworts
    • Anthocerotophyta—hornworts
    • Bryophyta—mosses
    • †Horneophytopsida
  • Vascular plants (tracheophytes)
    • †Rhyniophyta—rhyniophytes
    • †Zosterophyllophyta—zosterophylls
    • Lycopodiophyta—clubmosses
    • †Trimerophytophyta—trimerophytes
    • Pteridophyta—ferns and horsetails
    • †Progymnospermophyta
  • Seed plants (spermatophytes)
    • †Pteridospermatophyta—seed ferns
    • Pinophyta—conifers
    • Cycadophyta—cycads
    • Ginkgophyta—ginkgo
    • Gnetophyta—gnetae
    • Magnoliophyta—flowering plants

Nematophytes

पर्यायपदानि
  • Chloroplastida Adl et al., 2005
  • Viridiplantae Cavalier-Smith 1981
  • Chlorobionta Jeffrey 1982, emend. Bremer 1985, emend. Lewis and McCourt 2004
  • Chlorobiota Kendrick and Crane 1997
ओषधयः
ओषधीयसस्यवैविध्यम्

महाकविः कालिदासः रघुवंशे कथयति यत्, आयौ शेषे सत्येव ओषध्युपायः फलं यच्छति इति।

नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।

प्रतिक्रारविधानमायुषः सति शेषे हि फलाय कल्पते।।

अर्थात्, आयोः अवशिष्टे सत्येव ओषधिः फलप्रदा भवति।

ओषधयः

ओषधिः स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः। तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३,४७,००० विधाः ओषधयः जीवन्ति। ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन पर्णहरिद्वर्णकेन वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।

  • अल्गे - सरलाः लघुपादपाः
  • ब्रयोफैटा - शैवलादयः
  • प्टेरिडोफैटा - वहुपत्रकादयः
  • जिम्नोस्पर्मा - देवदारवादयः
  • अञ्जियोस्पर्मा - सपुष्पकाः
    • द्विमातृकाः
    • एकमातृकाः

ओषधयः

ओषधिः स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः। तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३,४७,००० विधाः ओषधयः जीवन्ति। ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन पर्णहरिद्वर्णकेन वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।

ओषधयः

ओषधिः स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः। तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३,४७,००० विधाः ओषधयः जीवन्ति। ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन पर्णहरिद्वर्णकेन वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सामवेदःमाघःउत्तररामचरितम्भूतकोलः१७४६धर्मशास्त्रम्ॐ तत्सदिति निर्देशो...महिमभट्टःतत्त्वज्ञानम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)मूषकम्परंब्रह्मन्भारतस्य संविधानम्अग्निःरुय्यकःभाषाकुटुम्बःप्रकरणम् (रूपकम्)चिलिगुवाहाटीकुकरनागकोलकाताभरतः (नाट्यशास्त्रप्रणेता)Spokensanskrit.deनारायणभट्टःवैदिकसाहित्यम्आस्ट्रियाजाती४२मीमांसादर्शनम्नवग्रहाःरविवासरःपुरुषोत्तमयोगःविलियम शेक्सपीयरप्या६४०सबाधधावनम्जडत्वम् (भौतविज्ञानम्)१४७३प्राचीनवास्तुविद्याफाल्गुनदीलूइसियाना१७१९कालिदासःहठयोगःमत्स्याःअद्वैतवेदान्तःप्राणचिकित्साराजशेखरःसङ्गीतम्जयदेवाचार्यःजुलाई २सुबन्धुः८५पुष्पाणिभट्टिः१६६३उर्वारुकम्ब्रह्मदेशःजीवविज्ञानिनःवाशिङ्ग्टन् डि सियजुर्वेदः४३०पुराणलक्षणम्कास्सोवारिस्८ अक्तूबरसरस्वतीकण्ठाभरणविद्यापीठम्बुधःजून २६नव रसाःभारतस्य नद्यःकराचीजार्ज ५हारुका🡆 More