निष्क्रमणसंस्कारः

शिशोः गृहाद् प्रथमबहिर्निगमनं निष्क्रमणमित्युच्यते । चतुर्थमासि शुभे दिने संस्कारोऽयं करणीय इति मनुनोक्तम् । शिशोःमानसिक्यभिवृध्द्यर्थं वाह्मजगत ज्ञाननिमित्तं श्रीवृध्द्यर्थञ्च संस्कारोऽयं विधीयते ।

निष्क्रमणसंस्कारःहिन्दुधर्मः

हिन्दुधर्मःइतिहासः

निष्क्रमणसंस्कारःPortal:Hinduism

प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

२०१०क्षमा राव२०१५झान्सीनागेशभट्टःईरानश्वेतःइतिहासःप्रतिमानाटकम्१९०५१५९५अग्निपुराणम्जावा८१६वेदान्तः१२१३नार्वेऐडॉल्फ् हिटलर्जिनीवाहनुमान्१०९०समन्वितसार्वत्रिकसमयःक्लव्डी ईदर्लीअस्माकं तु विशिष्टा ये...आश्रमव्यवस्थापतञ्जलिःअभिषेकनाटकम्सिद्धराज जयसिंहकेशव बलिराम हेडगेवारनलःनक्षत्रम्काव्यम्विनायक दामोदर सावरकरनीतिशतकम्विकिमीडियाबालीसुमित्रानन्दन पन्त१९०२किष्किन्धाकाण्डम्2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चअष्टाङ्गयोगःभारविःसचिन तेण्डुलकर३२१५०७१६९२अग्रिजेन्तो२११शुक्लरास्यातपस्विभ्योऽधिको योगी...माण्डूक्योपनिषत्कठोपनिषत्११३८रजनीशःरीतिसम्प्रदायःव्याधिस्त्यानसंशयप्रमादालस्य (योगसूत्रम्)१२ फरवरीवाल्मीकिः१९०७कोपनहागनसरोजिनी नायुडुभौतिकशास्त्रम्मीराबाई१४३१🡆 More